Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 568
________________ श्लोकानुक्रमणी शन्नो देवी रवे सूनुं शन्नो देवी समारभ्य शन्नो देवीस्त्वापो वा शपत्येनं प्रदातरं शपथं नाचरेत्पादं संस्पृश्य शपथानन्तरं कालान् शपथा हृयुषिदेवानां शपथैरतुल धोरै राज शप्तो यदि भवेदेष राज्यं शबराश्च पुलिन्दाश्च शब्दब्रह्मात् परं ब्रह्मां शब्दः स्पूर्शश्च रूपं शब्दः स्पर्शश्च रूपं शब्दस्पर्शादिभिश्चैव शब्दादीनां च पञ्चानाम् शब्दानजनयत्नेव शब्दे छन्दसि कल्पे च शब्देनान्नरसं क्षीरं शब्देनापोशनं पीत्वा शब्दो रूपं तथा स्पर्शो शं न आपस्तु वै मंत्र शमलप्रसवे स्पृष्टौ शमीपर्ण तिलै मिश्रितोयैः शमीपर्णेः तिलै स्तोयैः शमीपलाशशाखाभ्यां शमी पापोप शान्त्यर्थ सम्भवायमः पूर्व शम्भवायेति जुहुयात् शम्भुना लोकनाथेन सम्भुः पुण्यशिवश्री शम्भुं रविमुमां चन्द्र शम्या वेधाद्वहि शयनं च यथाकाले शयन विचार वर्णन शयनाद्यनेक विवेक वर्णन Jain Education International वृ परा- ११.६३ विश्वा ४.१४ नारा ६.६ आंपू ७३८ शाण्डि ५.४२ आंपू ३८९ नारद २.२१८ लोहि ६५ नारा ७.१४ वृ परा ८.३२१ बृ.या. २.४९ या ३.१८० मनु १२.९८ बृ.या. २.५६ बृह ९.१३४ आंपू २४९ आंउ ५.४ वृ हा ५.२७१ वृ परा ११.१५१ आंपू ५८९ कण्व ५६ व्या २३९ शंख ७.२५ वृ परा २.८६ भार १८.८१ व_२.६.३२६ व २.६.३३८ कात्या २३.११ वृ परा ११.४८ शरद्ग्रीष्मवसन्तेषु ब्र. या. १०.४८ वृ परा ११.४३ वृ परा ५.७३ शयनासनयानानां शयनासन संसर्ग शयानः पादुकस्थश्चे शयान प्रोष्ठपादौ वा आश्व १.५ विष्णु ६९ विष्णु ७० शयानः प्रौढपादश्च शयानः प्रौढपादश्च शयिते शयिता सुप्ते शयीत शुभशय्यायां शय्या च पादुके विद्यां शय्या च भोजनञ्चैव शय्या तप्तायसमयी शय्याभार्या शिशुः वस्त्र शय्यां गृहान् कुशान् शय्यासन दानाद् शय्यासनमलंकारं कामं शय्यासनेऽध्याचरिते शय्यासूक्तान्तमाज्येन शरः क्षत्रियया ग्राह्य शरच्छशाकं प्रभम् अश्वक्तं शरच्छ्रीको मङ्गलको शरणागतधाती च कूट शरणागत बाल स्त्री शरणागत परित्यज्य शरणागतं स्वामिनं शरण्यः पुरुषस्तीथमन्नं शरद् वसन्तयो केचिन् शरावान् पंच निक्षिप्य शरावैः द्रव्य सम्पूर्णे शरीरकर्षणात्प्राणा शरीरचिन्तां निर्वर्त्य शरीरजे कर्मदोषैर्याति शरीरपरितापेन शरीरं चैव वाचं च शरीरं चैव विश्वं च For Private & Personal Use Only ५६३ शंख १६.७ व्यास ३.४८ भार ४.१३ व २.३.१६८ औ ३.६९ मनु ४.११२ लोहि ६६० वृ हा ५.३०० अ १४३ अ ३९ वृ हा ६.१६३ शंख १६.१५ मनु ४.२५० व १.२९.१२ मनु ९.१७ मनु २.११९ वृ हा ८.२५७ मनु ३.४४ वृहा ३.३८१ आंपू ५१४ बृ.या. ८.३९ या ३.२९८ मनु ११.१९९ वृ हा ६.१७१ बृ.गौ. २०.११ नारद १९.३३ कात्या २६.९ व २.३.२४ वृ हा ५.११७ मनु ७.११२ या १.९८ मनु १२.९ व १.२०.५२ मनु २.१९२ बृ.या. २.११८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636