________________
४१०
नसीरं क्षीरवृक्षस्य न सुप्तं न विसन्नाहं
न सुस्वाऋद्वन्नयः न सूतकं कदाचित् न सोन्मत्तामवशां
न सोमेनोच्छिष्टा
न स्कन्दति च च्यवते
न स्कन्दते न व्यथते
न स्कन्दते न व्यथते
नस्तस्मास्तैर्यद्देवीं
न स्त्रियां वपनं कार्य
न स्त्रीजितो भवेद्भर्ता न स्त्रीणामजिनं वासो न स्त्रीणां वपनं कुर्यात् न स्त्रीणां वपनं कुर्यान्न
न स्त्री दुष्यति जारेण न स्त्री पतिकृतं दद्यादृणं
न स्त्रीपुत्रं दद्यात् न स्त्रीस्वातन्त्रयं न स्थिरं क्षणमप्येकमुदकं न स्नातः सर्वतीर्थेषु न स्नानमाचरेद्भुक्त्वा न स्नानादौ विपन्नस्य
न स्नानेन न होमेन न स्नायाच्छूद्रहस्तेन न स्नायात क्षोभितास्वप्सु न स्नायान्नोदकं दद्यान्नापि न स्पृशन्तीह पापानि न स्पृशेत पाणिनोच्छिष्टो न स्पृशेयुरिमानन्ये
न स्मायाच्छन्नगात्रो न स्यातां काम्यसामान्ये नस्यादैवे च पित्र्ये न स्वर्णेन चामेन
न स्वाध्यायं न वा
Jain Education International
वृ परा ५.६८
मनु ७.९२
ब्र.या. ३.१३
दक्ष ६.१०
व १.१७.५० बौधा १.५.५२
मनु ७.८४
आंउ १२.१३
व १.३०.८
भार १४.२५
लघुयम ५५ शाण्डि ३.१६१
पराशर ९.५८
यम ७३ बृ.यं. ४.१६
व १.२८.१
नारद २.१३
व १.१५.५
बौधा २.२.५०
दक्ष ७.२९ वृ हा ५.१८२ मनु ४.१२९
वृ परा ८.५२
शंख ५.९
वृ परा २.११३ वृ परा २.१११ वृ परा ८.५१ अत्रिस ११५
न स्वाध्याय विरोध्यर्थ न स्वामिना निसृष्टो ऽपि न स्वीकुर्याच्छ्रास्त्रदुष्टास्त न स्वीकुर्यादतस्तेन न न स्वेऽग्नावन्यहोम न हन्यात् मुक्तकेशं न हन्याद् बन्दिनं राजा न हसेच्च न वीक्षेत न हायनैर्न पलितैर्न
न हि तेषामतिक्रम्य न हि दण्डादृते शक्यः न हि ध्यानेन सदृशं नहि नारायणादन्यः स्त्रिषु न हि प्रत्यर्थिनी प्रेते न हि स्नानेन सदृशी न हि स्पशं न हि स्पृशसमुच्चार्य नहीदृशमनायुष्यं न होनांगो न रोगी च. न हेन्मामेनवा मंत्रै अग्नौ न हेम्नान्नेन कार्य न होढेन विना चौरं न ह्यस्य विद्यते ना आस्वादयेत् तथैवान्नं
नाकस्था नरकस्थाश्च
नाकिनां पुरतो भूयः नाकृत्वा प्राणिनां
नाकृत्वा प्राणिनां नाके चिरं स वसते नाक्रमेदमरादीनां नाक्षैर्दीव्येत्कदाचित्तु
मनु ४.१ ४२
औ ६.४
व २.६.२८०
कात्या १४.२
नागपृष्ठे निवसति नागयज्ञगृहस्थाने
व्या १४कपिल १७५ नागराजञ्ज दोलायां आंपू ९५ नागाधिपतिरुदकवासात्
For Private & Personal Use Only
स्मृति सन्दर्भ
या १.१२९
मनु ८.४१ ४
७८६ कपिल ७८२
कात्या १८.१६
वृ परा १२.४९ वृ हा ४.२१८
बृ.गौ. १६.२० मनु २.१५४ आंउ १.९
मनु ९.२६३ अत्रि ४.८ विष्णु म २१
नारद २.८३
आंपू १५४
व्र. या. १०.४९ ब्र. या. १०.१२५
मनु ४.१३४ अत्रिस ३४३ कपिल १६६
आंपू ६३०
मनु ९.२७०
व १.२.१२ शंख ७.४ व्या २६१
आंपू ५७२
व१.४.७
मनु ५.४८
वृहस्पति ७६ वृ परा ६.३७३
मनु ४.७४ वृ.गौ. ७.११२ वृ.गौ. ८.१०२
वृ हा ७.२८५ व १.२९.६
www.jainelibrary.org