________________
५३०
राजधर्म वर्णनम् राजधर्म वर्णनम् राजधर्मविधाने दण्ड वर्णनम् राजधर्मान्प्रवक्ष्यामि
राजधर्मोयमित्येवं
राजनि प्रहरेद्यस्तु राजनि स्थाप्यते योर्घः
राजन्नयनयोर्मध्यं
राजन्यग्रहभुत्तौ तु ब्राह्मणस्य राजन्यवेश्ययोश्चापि
राजन्यवैश्यावप्येवं
राजन्यवैश्यो तु मद्य राजन्यश्चेद् ब्राह्मणी राजन्येन ब्राहाण्यामुत्पन्न राजपत्नी महाभागा राजपत्न्यो ग्रासाच्छादनं राजपुत्रो न राज्याप्त्या राजप्रतिग्रहात्सर्व
राजवार्त्तादि तेषान्तु
राजसं तामसं चैव तज्ज्ञेयं
राजसूयफलं प्राप्य
राजहोमी सहस्रं
विष्णु ३ विष्णु ४ विष्णु ५
मनु ७.१
वृ हा ४.२६२
नारद १६.२८ या २.२५४
बृ.गौ. १९.४ कपिल ३३८
लोहि १८
औ ६.३६
वृ हा ६.२७३
व १.२१.५
व १.१८.३
ब्र. प्र. ८.२९६
राजा-ऋत्विकादि राजा कृत्वा पुरे स्थानं राजा च जांगलं पशाव्यं
राजा च प्रजाभ्य सुकृत
राजानुमतभावेन राजाने कृनस्मृतः राजानो राजभृत्याश्च राजन्ते वसयाज्येभ्यः राजान्नं तेज आदत्ते राजप्रतिग्रहो मध्वा . राजान्नं तेज आदत्ते राजभि कृत (धृत) दंडास्तु मनु ८.३१८ राजान्नं तेज आदत्ते राजभिर्धृतदण्डास्तु राजान्नं हरते तेजः राजभिर्धृतदण्डास्तु राजान्नं हरते तेजः राजमंत्री सदः कार्याणि राजमहिष्याः पितृव्य
नारद १८.१०६ व १.१९.३० व १.१६.२
राजा पिता च माता राजा
व १.१९.२० शंख १४.२१
राजा प्रभुर्भूमिदाने तत्सम् राजा भवत्यनेनाश्च
राजमाषान् सूरांश्च राजराजाचितो विप्रः राजत्विग्दीक्षितानाञ्च
वृ.गौ. १७.१०
दक्ष ६.५
Jain Education International
व १.१९.२१
वृ परा ११.७ ब्रह्मचर्य ४.५८ अ ७४
दक्ष ९.३७
शाण्डि १.६४ वृ.गौ. ९.७३
वृ ३.१४२ विष्णु ३२
या २.१८८
विष्णु ३ विष्णु ३
राजा च श्रोत्रियश्चैव राजा चेत्तादृशी श्रुत्वा राजा तु धर्मेणानुशासयत् राजा तु धार्मिकान् सम्यान् राजा त्ववहित सर्वान् राजा दहति दंडेन राजाद्यैर्द्दशभि मास
राजानः क्षत्रियाश्चैव राजानंच विशं शूद्र राजानं वा तथा वैश्यं
राजानाश्चेन्नाभविष्यन् राजा न स्तेन महत राजानाम चरत्येयष
राजा भवत्यनेनास्तु राजार्थे ब्राह्मणार्थे
राजालब्ध्वा निधिं राजा वा राजपुत्रो वा राजा व राजपुत्रो वा
राजा वा राजपुत्रो वा राजा वा राजमान्यो राजाश्रयेण यो मर्त्यो
राजा सपुरुषः सभ्याः राजा स्तेनेन गन्तव्यो
स्मृति सन्दर्भ
For Private & Personal Use Only
मनु ३.१२० लोहि ६७८
व १.१.४३
नारद १.६८
नारद १८.५
वृहस्पति ५२ आंगरिस ६८
मनु १२.४६
वृ हा ६.३५७ व २.६.४५९
नारद १८.१६ औ ८.१८
नारद १८.२०
व १.२.५३
र १८.१२३
औ ६.५६
या १.१३०
आप ९.२७
मनु ४.२१८
वृ. गौ. ११.२१ अत्रिस ३०१
आंगिरस ७२ शंखलि २६
कपिल ६४३
बौधा १.१०.३१
मनु ८.१९ व १.२०.३६ या २.३५ पराशर ९.५३
लघुयम ५६ लघुशंख ५८
दा १०९
वाधू १७३ मनु १.१५ नारद १८.१०४
7
www.jainelibrary.org