________________
श्लोकानुक्रमणी
न वै स्वयं तदश्नीयादतिथिं मनु ३.१०६
नवोढा मानयेत पत्नी
आश्व १५.५५
न व्याहृतिसमो यज्ञो न व्याहतिसमो होमो
न व्रतैर्नोपवासैश्च
न शक्तिशास्त्रभिरतस्य
न शक्नोति परं हन्तुं न शंक्कुर्मध्यगोग्रस्य न शब्द शास्त्रीभिरतस्य न शयानो नातिसंगो न शूद्रराज्ये निवसेन्न
न शूद्रस्याव्यसनिनः न शूद्राद्भिक्षितेनैतत्
नष्टशौचे व्रतभ्रष्टे
नष्टापहृतमासाद्य
नष्टे धर्मे मनुष्येषु नष्टेऽपि दत्ततनये न नष्टे मृते प्रव्रजिते क्लीवे नष्टे मूले च तस्यैव नष्टो विनष्टो मणिकः न संवदेच्च पित्राद्यैः न संवसेच्च पतितैर्न न संशयं प्रपद्येत न संसिद्धिमवाप्नोति न संसिद्धो भवेत्तस्मात् न संहताभ्यां पाणिभ्यां न संकल्पं विना कम
न संकल्पादि तत्र
न संति साक्षिण स्तत्र न संदेहोऽत्र कथितः न संध्याविघ्नकरणा न समवायेऽभिवादनं न समो धर्मतः प्रोक्तः न संभाषां परस्त्रीभि न ससत्वेषु गर्तेषु न न साक्षाद्वेदमन्त्रोक्ति तस्य नारद २.१११ न साक्षी नृपतिः कार्यो औ ४.१५ न सामान्यं धनं देयं अल्पं मनु ३.१३८ न सामान्यं धनं देयं पराशर १.५९ न सावित्र्या समं जप्यं अत्रिस ३५० न सा वृद्धैः भवेद विप्रैः लोहि १४१ न सा वृद्धैर्न तरुणैर्न आंपू ६३४ न सा सभा यत्र न संति कपिल ५३२ नसा सभा यत्र न संति कण्व ६७ न सिध्यत्येव तेषां सा लोहि ४१५ न सीदन्नपि धर्मेण
न सीदेत् प्रतिगृह्णान् न सीदेत्स्नातको विप्रः
Jain Education International
आंपू १२
व्या ३६९
शंख ५.८
आप १०.६
शाण्डि ५.२२
भार २.३१
व १.१०.१४
वृ हा ५.२६५
मनु ४.६१
नारद १९.४०
वृ परा ६.२९९ बृ.गौ. २२.२४
व १.१८.१२
न शूद्रा भगवद्भक्ता न शूद्राय मतिं दद्यान्न
न शूद्राय मतिं दद्यान्नोच्छिष्टं मनु ४.८०
नारद १३.१०२ मनु १०.१२६
ब्र. या. ८.१५८ मनु ९.४३
अ १२
न शूद्रायाः स्मृतः कालो न शूद्रे पातकं किचिन्नं न श्मश्रुर्ण्य जनम नश्यतीषुर्यथा विद्धः नश्यते ब्राह्मणस्येह नश्यन्ति तामसा भावा नश्यन्ति हव्यकव्यानि नश्येद् द्रव्यपरीमाणं न श्राद्धे भोजयेन् मित्र न क्षाद्धे भोजयेन्मित्र
बृ.गौ. २२.१२ मनु ३.९७
न श्री कुलक्रमायाता न श्रुतिर्न स्मृतिर्यस्य नष्ट एवेतिनिश्चत्य नष्टक्रियेर्नष्टधनैर्मृत नष्टपुत्रेति सम्प्रोक्ता नष्टमेव प्रभवति तेन नष्टं भ्रष्टं प्रभग्नं च नष्टं विनष्टं कृमिभिः नष्टं विनष्टं कृमिभि
मनु ८.२३२
नारद ७.१५
For Private & Personal Use Only
४०९
व्यास ४.५१
या २.१७२
नारद १.२ लोहि ५५१ पराशर ४.२५
अ १०९
कात्या २८.११
वृ परा ६.२६१ मनु ४.७९
या १.१३२
वृ हा ३.११५ शाण्डि ३.५०
मनु ४.८२ आंपू २६९
कण्व १६५ वृ हा ४.२३१.
कण्व १९२ कण्व २८६ बौधा १.२.३१
लोहि ४८ मनु ८. ३६१
मनु ४.४७ कपिल ८९२
मनु ८.६५ कपिल ४५२ लोहि ४८०
शंख १२.३
वृ परा ८.७२
वृ परा ८.७० नारद १.८०
वृ परा ८.७३
सोहि ५२१ मनु ४.१ ७१
बृ.यां. ४.६१ मनु ४.३४
www.jainelibrary.org