Book Title: Smruti Sandarbha
Author(s): Nagsharan Sinh
Publisher: Nag Prakashan Delhi
View full book text
________________
५१२
स्मृति सन्दर्भ यदि स्युः श्रोत्रियास्सन्तः कपिल ८६९ यदुस्तरं यदुरापं
मनु ११.२३९ यदि स्वयं तदा सर्वां आपू ३०८ यद्देवा देव हेडेति ब्र.या. २.१६४ यदि स्वाश्चापराश्चैव मनु ९.८५ यद्देहक काकबलाक बृ.य. ३.६१ यदि हि स्त्री न रोचेत मनु ३.६१ यद्देहिनामत्र शरीर वृ परा ७.२३९ यदुक्तं च यथाकाले आश्व ९.१९ यद्धद्वयोरनयोर्वेत्थ
मनु ८.८० यदुक्तं ब्रह्मणां पूर्व
वृ हा २.३ यद्धनं यज्ञशीलानां मनु ११.२० यदुक्तं मनुना धर्म वृ हा ४.२५९ यद्ध्यानं मनसा विष्णो वृ परा २.८८ यदुक्तं यदहस्त्वेव कात्या १६.३ यध्यायति यत्कुरुते __ मनु ५.४७ यदुक्तं सर्वशास्त्रेषु वृ परा ४.१०८ यद्बालः कुरुते कार्य नारद २.३५ यदुच्चनीतोच्चरितै ल हा ४.४२ यद्भक्ष्यं स्यात्ततो
मनु ६.७ यदुच्छिष्टमभोज्यं बौधा २.५.१७ यद्भुक्ते वेदविद् विप्रः व्यास ४.५५ यदुच्यते द्विजातीनां या १.५६ यद्यकर्तृकृतं कर्म
आंपू १४८ यदुपनयति जनन्यां
व १.२८ यद्यकामनया कर्म क्रियते कपिल ४४३ यदुपस्थकृतं पापं बौधा २.४.२५ यद्यकार्यशतं सायं
व १.२७.१ यदेकमग्निहोत्रं वै स्पृष्टं बृ.गौ. १५.२ यद्यग्रिराग्निनान्येन कात्या १८.१२ यदेकरात्रेण करोति बौधा २.१.५९ यद्यत्तदेतखिलं यत्ना लोहि २१६ यदेतत्ततु कथितं आंपू ८७९ यद्यत्तु पैतृकं कर्म
आंपू ६ ४९ यदेतत् परिसंख्या
मनु १.७१ यद्यत् परवशं कर्म मनु ४.१५९ यदेतद्वर्तते हस्ते तत् भार १८.६८ यद्यत्र निखिलं द्रव्यं
कण्व ५६६ यदेव तर्पयत्यद्भिः मनु ३.२८३ यद्यदारभते तत्तद्योक्त वृ परा ११.१९६ यदैव कुरुते स्नानं बृ.या. ७.१५७ यद्यदिष्टतमं द्रव्यं वृ.गौ. ७.१२९ यदैव स्युः प्रवासंस्था वृ परा ७.७२ यद्यदिष्टतमं लोके
दक्ष ३.३२ यदैवाव्ययसम्पति वृ परा ६.३२५ यद्यदिष्टतमं लोके
संवर्त ४६ यदैवाहवनीयं वै दक्षिण आंपू ८२३ यद्यद्ददाति विधिवत् मनु ३.२७५ यद्गर्हितेनार्जयन्ति मनु ११.१९४ यद् यद्भुक्तं द्विजैरन्नं वृ परा ७.२६४ यद्गृहे पातकोत्पत्ति वृ हा ६.३७५ यद्यदोचेत विप्रेभ्यः मनु ३.२३१ यद्ग्रामइत्यादि वृ परा १०.३३८ यद्यन्नमत्ति तेषां तु मनु ५.१०२ यद्दग्धं भवेन् भृत्स्ना व परा १२.१८६ यद्यन्मीमांस्यं स्यात्
व १.३.४३ यद्ददाति गयाक्षेत्रे शंख १४.२७ यद्यन्यगोत्रस्तनयः संग्राह्यो कपिल ६८३ यद्ददाति गयास्थश्च या १.२६१ यद्यन्यथाकृतं तत्तु तदा कण्व ८२ यद्ददाति यदश्नाति व्यास ४.१७ यद्यन्यस्मै भोजनाय
व्या ३५१ यद्ददाति विशिष्टेभ्यो व्यास ४.१६ यद्यन्यो गोषु वृषभो व १.१७.८ यद्दरिदजनस्यापि स्वर्ग बृ.गौ, १७.३ यद्यपि स्यात्तु सत्पुत्रो मनु ९.१५४ यदिवा विहितं शौचं ___ वाधू १६ यधप्यावश्यकास्तास्तु कण्व ६०५ यद्दीयतेस्मानुद्दिश्य चानेन कपिल ७२१ यद्यर्थिता तु दारैः स्यात् मनु ९.२०३
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636