________________
५२६
स्मृति सन्दर्भ योनिवकाद्वयोपेतं वृ परा ११.२७४ यो यदैषां गुणो देहे मनु १२.२५ यो निवेदयते मोहाद्देवाय आंपू २ ४२ यो यस्य धो वर्णस्य मनु ३.२२ योनिषु च गुर्वी सखी व १.२०.१८ यो यस्य प्रतिभूस्तिष्ठेद् मनु ८.१५८ योनिसंकरसंकीर्णा व्यास ४.७० योय स्यभिहितो धर्मः ल हा ७.१७ योनौ श्रियः श्री परमस्तेन वृ हा ३.१०७ यो यस्यहरते भूमि वृ परा ८.२६८ योन्नं वादधुषिकस्याद् वृ परा ६.२८७ यो यस्यैषां विवाहानां मनु ३.३६ योन्यतः कुरुते यत्नं व्यास १.२९ यो यस्यविहितो धर्म
व्या ३० योन्यत्र कुरुते यत्नं औ ३.८० यो यावत् कुरुते
या २.१९९ योन्यथा संतमात्मान् मनु ४.२५५ यो यावन्निनुवीतार्थ मनु ८.५९ योपचस्य कदर्यस्य वृ परा ६.१८६ यो येन पतितेनैव लिखित ७४ योप्यन्तिके दवीयांश्च वृ परा १२.२९५ यो येन पतितेनैषां मनु ११.१८२ यो बन्धनवधक्लेशान मनु ५.४६ यो येन सम्वसेत्तेषां वृ हा ६.२११ यो ब्रह्मचर्य व्रतचारिभेदो वृ परा १२.१७४ यो यो वर्णोपहीयेत यो नारद १८.६ यो ब्रह्मचारी विधिना ल हा ३.१५ योरक्षन्बलिमादत्ते
मनु ८.३०७ यो ब्रह्मचारी स्त्रियमुपेयात् बौधा २.१.३५ यो रथं हयसंयुक्तं व परा १०.१५१ यो ब्रह्मघाती गुरुदारगामीवृ परा ११.२९५ योरयीत्यनुवाकेन
व हा ५.३८२ ये ब्रह्ममेधानध्यायी कण्व ३९१ यो राज्ञः प्रतिगृह्णाति मनु ४.८७ योभार्यः सम्बलं चेतः प्रजा ७५ यो राज्ञः प्रतिगृह्मैव
वाधू १६३ योभियुक्तः परेतः
या २.२९ यो रुप्यं उत्तमं दद्याद् वृ परा १०.२१४ यो मुङ्क्ते अन्यथा वृ.गौ. १६.४१ योचितं प्रतिगृह्णाति मनु ४.२३५ यो भुङ्क्तेनुपनीतेन यो बृ.गौ. १६.४० योर्थं श्रावयितव्य स्यात् नारद २.१ ४१ यो मुंक्ते हि च शूदान्नं अंगिरस ४८ योलक्षकोटिंविदधाति वृ परा ११.२९४ यो मुजानोशुचिर्वापि लघुयम २ यो लक्षहोमं यदि वृ परा ११.३४६ यो भ्रातरं पितृसमं
औ १.४० यो लोभादधमो जात्या मनु १०.९६ यो मन्येताजितोस्मीति कपिल ८२३ योलोमादसवर्णानामाध प्रजा ९१ यो मन्येताजितोस्मीति या २.३०९ योवमन्येत् ते तूमे
बृह १२.२९ यो मामदत्वा पितृदेवताभ्यो बौधा २.३.२२ योवमन्येत ते मूले
मनु २.११ यो मूल् विशादाचार
६.२२३ यो वर्जयेदनध्यायान् वृ परा ६.३६७ यो मोहादथवालस्या वाधू २२२ यो वः शिवतमोरसस्तस्मा ब्र.या.८.१११ यो यजेत तैर्वृथा पूजा भार १४.२६ यो वा प्रथममुपगतः बौधा २.३.१६ यो यज्ञे वर्तमाने तु वृ परा ६.५ यो वित्त प्रतिगृहणीते वृ.गौ. ११.२९ यो यत्तु वैष्णवं लिंग वृ हा ५.२८ यो विप्रो धनलोभेन नारा १.३९ यो यत्र यत्र वा रेतः वृ. गौ. ४.११ यो विष्णुशेवमात्मानमन्यशेष व २.१.१० यो यत्रावाहिता श्राद्धे ब.या. ४.७३ यो वैश्यः स्याद् बहु मनु ११.१२ यो यथा निक्षिपेद्धस्ते मनु ८.१८० यो वै समाचरेद् विप्रः पराशर ४.७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org