________________
श्लोकानुक्रमणी नन्द दृष्टि समानास्ति नन्दायां भार्गवदिने
नन्नोः सम्प्राप्नकालस्य
न पंक्त्या विषमं
न पंचमी मातृबन्धुम्य न पतितैर्न स्त्रिया न
न पतितैः संव्यवहारो
न पदा पदमाक्रम्य
न परपापं वदेन्न
न परामृश्यते यस्माद् न परिहितमधिरूढम् न परेण समुद्दिष्टमुपेयात न पर्युषन्ति पापानि
न पश्यतस्तल्लपनमृणा न पाणिपाद चपलो
न पाणिपादचपलो
न पादुकासनस्थो वा
न पादेन पाणिना वा
न पादेन स्पृशेदन्नं
न पादौ धावयेत्कांस्ये
न पादौ स्थापयेदस्य
न पालकक्रियायोग्यो
न पुनः करणां कुर्याच्
न पुनर्दिविधः प्रोक्तो न पूर्व गुरवे किंचिद् न पृच्छेत् गोत्रचरणं न पृच्छेद् गोत्रचरणं न पृथग्विद्यते स्त्रीणां न पैतृयज्ञियो होमो
Jain Education International
विश्वा ३.२०
प्रजा १६५
वृ.गौ. ५.१५ औ ५.६२
व १.८.२
बौधा २.३.४९ बौधा २.२.४७
न पाषण्डैर्नालैश्च
न पिण्डशेषं पात्रायाम् नपुंसकस्तथोंकारो न पुत्रपुत्री तदपत्य भार्या
न पुत्रेण पिता दद्यात् न पुत्रेण समोधर्मः न पुत्रेण
बृ. या ७.१३२ बौधा १.७.२८
बृह ९.६३
बौधा १.६.१५
नारद २.१४४
बृह १०.१० आंपू ३२५
मनु ४.१७७
व १.६.३८ औ २.१२
व १.६.३३
औ ५.५६
मनु ४.६५ औ ३.११ लोहि २६८ शाण्डि २.२६ बौधा २.३.२७ बृ.या. २.८२
प्रजा ८१
नारद २.८
कपिल ६६७ आंपू १०८०
नारद २.१०६
मनु २.२.४५ वृ.गौ. १२.३३
पराशर १.४२
व्यास २.१९
मनु ३.२८२
न प्रतिसायं व्रजेत न प्रधानो न च महान् न प्रवृत्ते पुण्य हानि न प्रसज्याति गोविप्रो न प्रसारित पादश्च न प्राणेनाप्यपानेन
न प्राप्नोत्येव विधिना न प्राप्यते परं ब्रह्म न प्राशयेद् विमूढात्मा न फलेनं फलं न कल्को न फालकृष्टमधितिष्ठेत न फालकृष्टमश्नीयद् न फालकृष्टे न जले न न बहिर्मालां धारयेद् न बहिर्मालां धारयेत न बान्धवान सुहृदो न ब्रह्मणान् परीक्षेत न ब्रह्मयज्ञादधिकोऽस्ति न ब्रान्यं सन्त्यजेद
न ब्राह्मण क्षत्रिययो न ब्राह्मणवधाद्भूयान न ब्राह्मणं परीक्षेत
४०५
बौधा २.३.५० विष्णु म ४६
प्रजा १४७
For Private & Personal Use Only
पराशर १.५४
वृ हा ५.२६४ बृ.या. ८.४४ कण्व ७९१ वृ परा १२.३४८ वृ हा ८.३१९
व १.६.३५
व १. ९.२
मनु ६.१६
मनु ४.४६
व १.१२.३५ बौधा २.३.३६
नारद २.१९९
वृ.गौ. ३.६१
कात्या १४.८
वृ हा ४.१६५
मनु ३.१४
मनु ८. ३८१ मनु ३.१४९ आं उ १२.११
न ब्राह्मणसमं क्षेत्र न ब्राह्मणस्य त्वतिथि न ब्राह्मणो वेदयेत
न भक्षणकयोग्याः स्युर्नै न भक्षयति यो मासं नभक्षयेदेकंचरान् न भर्त्सयन् बालपुत्रान् न भवेत् पितृ यज्ञश्चेद्
आश्व २३.४५
न भवेत्येव यदि सः श्रोत्रियो कपिल ६५९ न भवेत्स्वाभृन्मयपायी ब्र.या. ८.१३९ न भवेदनुपाकर्मा ब्राह्मण वृ परा ६.३५३ न भवेदिति च प्रोचु
कण्व ३२४
न भवेद्देवदैत्योभ्यो
बृ.गौ. २२.४
मनु ३.११०
मनु ११.३१ कपिल ५३६ मनु ५.५०
मनु ५.१७ शाण्डि ४.१४५
www.jainelibrary.org