________________
श्लोकानुक्रमणी
एवं पंचदशार्ष एवं पन्था महान्प्रोक्तं
एवं परिचन्ती सा
एवं पश्यन् सदा राजा
एवं पाशुपते विद्यात्
एवं पितामहे चैव एवं पितामहे जीवे
एवं पूर्वं मयाप्युक्तं एवं पृष्टः प्रत्युवाच एवं पृष्टः स इन्द्रेण एवं प्रक्रमादूर्ध्वम्
एवं प्रतिग्रहीतापि एवं प्रतिष्ठां कुर्वीत एवं प्रदक्षिणं कृत्वा एवं प्रयत्नं कुर्वीतं एवं प्राचीप्रतिच्यास्तु एवं प्राणहुति कुर्यात् एवं प्रात्याह्निकं धार्य
आंपू ३४८ कण्व ७१७
Jain Education International
व्यास २.३६
नारद १.६५
वृ.या. २.९७
आश्व २३.३५
आंपू १०७ आंपू ४.६
पु २ अत्रि ६.३ बौघा १.६.७ वृ परा १०.६८
व २.७.१०६
या १.२५०
मनु ७.२२०
भार २.७५
ल हा ४.६६ वृ हा ५.६४
वृपरा १२.१८१
व_१.१७.६९
एवं बाल्ये महद्दुखं एवं ब्राह्मणी पंच प्रजाता एवं भुक्त्वा द्विजश्चैव एवं भुक्त्वा विधानेन
आश्व १.१८०
व_२.६.२१५
एवं भूताश्च ये विप्रास्तेषं परा १२.२०७
एवं मध्यद्वयं ज्ञात्वा
भार २.७४ शंख ९.१० कपिल ९२५
एवं मंत्रान् समुच्चार्य एवं महाधरादानं गोमेध एवमाग्रयणस्मार्ततण्डुलानां एवं मातामहाचार्य एवं मातुः सपिण्डे तु एवं यः कुरुते विप्रः
एवं यज्ञवपुः विष्णुः एवं यज्ञ वराहेण भूत्वा एवं यथोक्तं विप्राणां एवं यः सर्वदेवानां एवं बः सर्वभूतानि
कण्व ७७६
या ३.४ आंपू १००६
वह ९.१२०
एवं यः सर्वभूतेषु एवं यो भुज्यते नित्यं
एवं यो वर्तते गोषु एवं राजन्य पंक्त्यांचेंदू
एवं राजन्यं हत्वाऽष्टौ
वृ च ७.१६ विष्णु १.१२ मनु ५.२ वृ परा १०.३६४
एवं राजन्यवैश्ययोः
एवं लब्ध्वा गुरोर्विम्ब एवं वक्ष्यामहे किन्तु एवं वदति देवेशे केशवे एवं वनाश्रमे तिष्ठन् एवं वर्षाष्टकेऽतीते ताती एवं वारि द्विजः सिंचन एवं विजयमानस्य
एवं विदित्वा सत्कर्म एवं विधं चिन्तयेतु एवं विधानेन माता एवं विधान्नृपो देशान् एवंविधास्तु ये संध्या एवं विनायकं पूज्यं एवं विप्रान लोकानां एवं विष्णुमते स्थित्वा एवं वृत्तस्य नृपतेः एवं वृत्तांसवर्णा स्त्री एवं वृत्तांसवर्णा स्त्री एवं वृत्तोऽविनीतात्मा एवं वेत्ति य आत्मान एवं वेदे धर्ममूले परं एवं वैश्यो राजन्यायां
एवं व्रतसमाचारा एवं शनिदिने देवं
एवं शरीरं संस्नाप्य एवं शुद्धस्ततः पश्चात् एवं शुद्धि सुरापस्य एवं श्राद्धैः समस्तान्यः मनु ३.९३ एवं श्रुत्वा वचः तस्य
For Private & Personal Use Only
२८१
मनु १२.१२५
ब्र. या. २.१८४
वृ परा ५.४१ कपिल ३३७
व १.२०.४१
व १.२१.१८
वृ हा २.१५०
वृ हा ३.२११ बृ.गौ. १८.३५
ल हा ६.२
आंपू ६४
वृ परा २.५९
मनु ७.१०७
वृ हा ७.२६
बृह ९.१२३ व २.६.३०६
मनु ९.२६६
बृह १०.१८
या १.२९३
अ ७ वृ परा ७.३२०
मनु ७.३३ कात्या २०.६ मनु ५. १६७
या ९.१५५ दृह १.५५
कपिल २१
व १.२१.६
व २.५.८२ हा ५.३६२
व २.६.३१६ पराशर ६.३९
संवर्त १९९
वृ परा ७.३२२ वृ.गौ. ३.१
www.jainelibrary.org