Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 108
________________ मोदन्ते देवसंघाश्च द्रावन्तेऽसुरराशयः। मुद्रेति कथिता साक्षात्सदा भद्रार्थदायिनी ॥३१॥ अस्मिन् मार्गेऽदीक्षिता ये सदा संसाररागिणः । ते हि पाषण्डिनः प्रोक्ताः संसारपरिपेलवाः ॥ ३२॥ अवधृत-तनुर्योगी निराकारपदे स्थितः । सर्वेषां दर्शनानां च स्वस्वरूपं प्रकाशते ॥३३॥ तत्र ब्राह्मणेषु ब्रह्मचर्याश्रममाह: सर्वतो भरिताकारं निजबोधेन बृंहितम् । चरते ब्रह्मविद्यस्तु ब्रह्मचारी स कथ्यते ॥ ३४ ॥ गृहिणी पूर्णता नित्या गेहं व्योम सदाचलम् । यस्तयोनिवसत्यत्र गृहस्थः सोऽभिधीयते ॥ ३५ ॥ सदान्तःप्रस्थितो योऽसौ स्वप्रकाशमये वने। वानप्रस्थः स विज्ञेयो न वने मृगवचरन् ॥ ३६॥ परमात्माथ जीवात्मा आत्मन्येव स्फुरत्यलम् । तस्मिन् न्यस्तः सदा येन संन्यासी सोऽभिधीयते ॥ ३७ मायाकर्मकलाजालमनिशं येन दण्डितम् । अचलो नगवद्भाति त्रिदण्डी सोऽभिधीयते ॥ ३८ ॥ एकं नानाविधाकारमस्थिरं चञ्चल सदा । तचित्तं दण्डितं येन एकदण्डी स कथ्यते ॥ ३९ ॥ शुद्ध शान्तं निराकार परानन्दं सदोदितम् । तं शिवं यो विजानाति शुद्धबुद्धशैवो भवेत्तु सः॥४०॥ सन्तापयति दीप्तानि स्वेन्द्रियाणि च यः सदा । तापसः स तु विज्ञेयो न च गोभस्मधारकः ॥४१॥ १३-सदावलं (ह.).

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166