Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 132
________________ ५७ अनया सदृशी विद्या अनया सदृशो जपः । अनया सदृशं पुण्यं न भूतो न भविष्यति ॥ ३४ ॥ कुण्डलिन्या समुत्पन्ना गायत्री प्राणधारिणी । प्रणवाद्यास्तथा (प्राणविद्यामहा ) विद्या यस्तं वेद स वेदवित् ।। ३५ ।। कन्दोर्ध्वं कुण्डली शक्ति: अष्टधा कुण्डलीकृता । ब्रह्मद्वारमुखं नित्यं मुखेन चाध्य ( आछाद्य ) वतिष्ठति ॥ ३६ ॥ योगमार्गेण (येनद्वारेण) गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाभ्युद्यते तत्र प्रसन्ना ( मुखेनाच्छाद्य तद् द्वारं प्रसुप्ता ) परमेश्वरी ।। ३७ ॥ प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा । प्रसुप्ता वायुना सार्धं प्रबोधं यान्ति साग्निना ॥ ३८ ॥ प्रबुद्धावनियोगेन मनसा मरुता सह । मूचीव गुणमादाय व्रजत्युर्ध्वं सुषुम्नया ॥ ३९ ॥ उद्घाटयेत् कवाटं तु यथा कुम्भ (श्चि) कया हठात् । कुण्डलिन्या तथा योगी मोक्षमार्ग प्रभेदयेत् ॥ ४० ॥ कृत्वा संघटितौ करौ दृढतरं बध्वा तु पद्मासनम् । गाढं वक्षसि सन्निधाय चिबुकं ध्यानं ततश्चेतसा ॥ ४१ ॥ पारं वा... समूर्धिन ( वारं वारमपानमुर्ध्वं ) मनिलं प्रोच्चालयन पूरितम् । प्राणं मुञ्चति रोधमेति शनकैः शक्तिप्रबोधान्नरः ॥ ४२ ॥ अङ्गानां मर्दनं कुर्यात्स्वेदवारिनिवारणम् । दृढता लघुता चापि तेन गात्रस्य जायते ।। ४३ ।। कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् । ब्रह्मचारी मिताहारी योगी योगपरायणः ॥ ४४ ॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलीकृता । बन्धनाय च मृढानां योगिनां मोक्षदायिका ।। ४५ ।।

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166