Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 138
________________ धृत्वा वक्षसि वहिवायुसहितं घूर्णिस्थितं धारयेत् । एवं याति शिवेन तच्च समता योगी चिरं जीवति ॥१०७॥ गगनं पावने प्राप्ते ध्वनिरुद्येत्ततो महान् । गंडादिनादं गम्भीरं सिद्धिस्तस्य न दूरतः ॥१०८॥ प्राणायामेन युक्तेन सर्वपापक्षयो भवेत् । अयुक्ताभ्यासयुक्तेन सर्वरोगसमुद्भवः ॥१०९॥ हिक्कावास्यं तथा कासं शिरःकर्णाक्षिवेदना । भवन्त्यविधिना दोषाः पवनस्य व्यतिक्रमात् ।। ११० ॥ यथा सिंहो गजो व्याघ्रो भवेद्वश शनैः शनैः । अन्यथा हन्ति योक्तारं तथा वायुरसेवितः ॥ १११ ॥ युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बनीयात् एवं सिद्धिं निगच्छति ॥ ११२ ।। चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते ॥ ११३ ॥ यथा तृतीयकालस्थो रविः संहरते प्रभाः। तृतीयाङ्गस्थितो योगी विकारं मानसं तथा ॥ ११४ ।। अङ्गमध्ये यथाङ्गानि कूर्मः संकोचमाचरेत् । योगी प्रत्याहरेचैव इन्द्रियाणि तथात्मनि ॥ ११५ ॥ यं यं श्रृणोति कर्णाभ्यां प्रियं वाप्यथवाऽप्रियम् । तं तमात्मेति संपश्यन् प्रत्याहारस्स उच्यते ॥ ११६ ॥ सुखमुष्णं समं दुःखं वाचा संस्पृश्यते तु यत् । तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते ॥११७॥ अगन्धमथवा गन्धं यं यं निघेति नासया । तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते ॥ ११८ ॥

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166