Book Title: Siddha Siddhanta Paddhati
Author(s): Kalyani Mallik
Publisher: Poona Oriental Book House Poona

Previous | Next

Page 106
________________ ३३ चित्प्रकाश-परानन्दौ यस्य वै कुण्डलद्वयम् । जपमालाक्षविश्रान्तिः सोऽवधूतोऽभिधीयते ॥ ९॥ यस्य धैर्यमयो दण्डः पराकाशं च खर्परम् | योगपट्टं निजा शक्तिः सोऽवधृतोऽभिधीयते ॥ १० ॥ भेदाभेद स्वयं मिक्षां पटरसास्वादने रतः जारणा (त) तन्मयीभावः सोऽवधृतोऽभिधीयते ॥ ११ ॥ अचिन्त्ये निज - दिग्देशे स्वान्तरं यस्तु गच्छति । एकदेशान्तरीयो यः सोऽवधूतोऽभिधीयते ।। १२ ॥ स्वपिण्डममरं कर्तुमनन्ताममरीं च यः । स्वयमेव पिवेदेतां सोऽवधृतोऽभिधीयते ।। १३ ॥ अचिन्त्यं वज्रवगाढा वासनामलसंकुला | सावत्री भक्षिता येन सोऽवधूतोऽभिधीयते ॥ १४ ॥ आवर्त्तयति यः सम्यक स्वस्वमध्ये स्वयं सदा । समत्वेन जगद्वेत्ति सोऽवधृतोऽभिधीयते ।। १५॥ स्वात्मानमवगच्छेद्यः स्वात्मन्येवावतिष्ठते । अनुत्थानमयः सम्यक् सोऽवधूतोऽभिधीयते ।। १६ ॥ अनुत्वा (त्या) धारसम्पन्नः परविश्रान्तिपारगः । धृतिचिन्मयतत्त्वज्ञः सोऽवधूतोऽभिधीयते ।। १७॥ अव्यक्तं व्यक्तमाधत्ते व्यक्तं सर्वं ग्रसत्यलम् । स्व(स)त्यं स्वान्तरे सन् यः सोऽवधूतोऽभिधीयते ।। १८ अवभासात्मको भासः स्वप्रकाशे सुसंस्थितः । लीलया रमते लोके सोऽवधूतोऽभिधीयते ।। १९ ।। कचिद्भोगी कचित्त्यागी कचिन्ननः पिशाचवत । कचिद्राजा कचाचारी सोऽवधूतोऽभिधीयते ॥ २० ॥ ६ - निरृति (यो. ) कृत्वा स्वास्वादने (ह. ) . ७ - अविद्या ( तं.).

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166