Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१२२३/८० 'जसूच' मोक्षणे । जस्यति । ग.४.प.प. (सेट) -४९ जस् - छोऽj, छूटj १२२४/८१ 'तसू' उपक्षये । तस्यति । ग.४.प.प. (सेट) १२२५/८२ 'दसूच्' उपक्षये । दस्यति । ग.४.प.प. (सेट) -५०-५१ तस्, दस् - नि मवी, श्री ५j १२२६/८३ 'वसूच' स्तम्भे । वस्यति । ग.४.प.प. (सेट) -५२ वस् - 423, विराम देवो १२२७/८४ 'वुसच्' उत्सर्गे । वुस्यति । ग.४.प.प. (सेट) -५३ वुस् - त्या ४२वी, परि६२ ४२वो १२२८/८५ 'मुसच्' खण्डने । मुस्यति । ग.४.प.प. (सेट) -५४ मुस् - visj, disj, wing १२२९/८६ 'मसैच' परिणामे । मस्यति । ग.४.प.प. (सेट) -५५ मस् - निशमन भावj, Ame मापj १२३०/८७ 'शमू' उपशमे । शाम्यति । ग.४.प.प. (सेट) १२३१/८८ 'दमूच्' उपशमे । दाम्यति । ग.४.प.प. (सेट) -५६-५७ शम्, दम् - ७५शांत मनj, 631 ५७g १२३२/८९ 'तमूच्' काङ्क्षायाम् । ताम्यति । ग.४.प.प. (सेट) -५८ तम् (ताम्यति) - ॐन ७२वी, ६:४ी थj १२३३/९० 'श्रमूच्' खेद-तपसोः । श्राम्यति । ग.४.प.प. (सेट) -५९ श्रम् (श्राम्यति) - (१) मिन्नथj (२) तपश्चर्या ४२वी, ४ १२३४/९१ 'भ्रमूच्' अनवस्थाने । भ्राम्यति । ग.४.प.प. (सेट) -६० भ्रम् - मम, मस्थिर होवू
सिद्ध-हेमचन्द्रधातुपाठः ।
114

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200