Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 177
________________ 1 १८९४/३२६ ‘गोमण्' उपलेपने । गोमयति । ग.१०.प.प. (सेट् ) - ४८ गोम् - मालिश २, विलेपन १८९५/३२७ ‘सामण्' सान्त्वने । सामयति । ग.१०.प.प. (सेट्) -४९ साम् – सांत्वना आपवी - I १८९६/३२८ ‘श्रामण्’ आमन्त्रणे । श्रामयति । ग.१०.प.प. (सेट् ) - ५० श्राम् - जोसाव, संजोधधुं १८९७/३२९ ‘स्तोमण्' श्लाघायाम् । स्तोमयति । ग.१०.प.प. (सेट्) - ५१ स्तोम् - વખાણવું, પ્રશંસવું १८९८/३३० ‘व्ययण्' वित्तमुत्सर्गे । व्यययति । ग.१०.प.प. (सेट्) -५२ व्यय् - धननो जर्य २वो १८९९/३३१ ‘सूत्रण्' विमोचने । सूत्रयति । ग.१०. प. प. ( सेट् ) सूत्र વિમોચન કરવું, પ્રકાશન કરવું -५३ १९००/३३२ ‘मूत्रण्' प्रस्रवणे । मूत्रयति । ग. १०. प. प. (सेटू) मूत्र भूत -५४ I १९०१/३३३ ‘पार' कर्मसमाप्तौ । पारयति । ग.१०. प.प. (सेट् ) १९०२/३३४ ‘तीरण्' कर्मसमाप्तौ । तीरयति । ग.१०.प.प. (से2) -५५-५६ पार्, तीर् કાર્ય પુરું થવું, સમાપન થવું 1 १९०३/३३५ 'कत्र' शैथिल्ये । कत्रयति । ग. १०.प.प. (सेट् ) १९०४/३३६ ‘गात्रण्’ शैथिल्ये । गात्रयति । ग.१०.प.प. (सेट् ) -५७-५८ कञ्, गात्र् - शिथिल जन - — १९०५/३३७ 'चित्रण्' चित्रक्रिया - कदाचिद् दृष्टयोः । चित्रयति । ग.१०.प.प. (सेट्) faa - (9) Eleg, śueg (2) (laseù) Hġ - ५९ દસમો ગણ : આત્મનેપદિ ધાતુઓ 173

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200