Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
टिप्पनम्- युजादीनां गणव्यत्ययोऽवश्यम्भावी । तदा च पदानामपि केषाञ्चिद्धातूनां परिवृत्तिर्दृश्यते तद्यथा
__(१) अर्च - ग.१.आ.प. (२) अर्द - ग.१.आ.प. (३) वद् - ग.१.आ.प. (४) शुन्ध् - ग.१.आ.प. (५) तप् - ग.१.आ.प. (६) भृष् - ग.१.आ.प. । षडेते आत्मनेभाषाः ।।
__ (१) प्री (२) धू (३) वृ - ग.१.उ.प. । त्रयोऽमू उभयभाषाः ॥
પરિશિષ્ટ - ધાતુઓ यदेतद् भवत्यादिधातुपरिगणनं तद् बाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनाऽत्राऽपठिता अपि लौकिका क्लविप्रभृतयः, स्तम्भूप्रभृतयः सौत्रा श्चुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः । वर्धते ही धातुगण:
क्लवि विगैरे सौ पातुओ १९८२/१ 'क्लवि' विच्छायीभवने । क्लवते । ग.१.आ.प. (सेट)
क्लव् - in ५७j, निस्ते४ - २८ान थj १९८३/२ 'क्षीच्' क्षये । क्षीयते । ग.४.आ.प. (मनिट)
क्षी - क्षय पापो, न वो १९८४/३ 'मृगच्' अन्वेषणे । मृग्यति । ग.४.प.प. (सेट) मृग् - तपास, शो५j
લૌકિક ધાતુ કુલઃ ૩
सौत्र धातुओ १९८५/१ 'स्तम्भू' रोधनार्थाः । स्तभ्नाति । ग.९.प.प. (सेट) १९८६/२ 'स्तुम्भू' रोधनार्थाः । स्तुभ्नाति । ग.९.प.प. (सेट) क्लवि विगेरे तथा सौत्र धातुओ
181

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200