Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१९९७/१३ 'वल्गु' माधुर्य-पूजयोः । वल्गूयति । ग.x.प.प. (सेट) -७ वल्गु - (१) पू. ४२वी. (२) भी थj १९९८/१४ 'असु' मानसोपतापे । असूयति । ग.x.प.प. (सेट)
असु - टेन्शनमा २३j, Anj असू - ग.x.उ.प. (सेट) असू - वायु, यिंत थवा असूङ् - दोषाविष्कृतौ ग.१.आ.प. (सेट)
असू - प्रायश्चित्त ४२j १९९९/१५ 'वेट' वेङ्वत् । वेटयति । ग.x.प.प. (भनिट) २०००/१६ ‘लाट' वेङ्वत् । लाटयति । ग.x.प.प. (मनिट) -९-१० वेट, लाट - अर्थ 'वे' (१९९४) न ४५ ४२वो
(लाट् जीवने इत्येके । वेट्लाट् इत्यन्ये) २००१/१७ 'लिट्' अल्पार्थे । लिट्यति । ग.x.प.प. -११ लिट् - (१) घej - थोडं डोj (२) निंघ डोg २००२/१८ 'लोट्' दीप्तौ । लोट्यति । ग.x.प.प. (सेट) -१२ लोट - हो५j - 31sj
(लेट, लोट, धौर्ये, पूर्वभावे, स्वप्ने चेत्येके । लेलादीप्तावपि केचित्) (१) अन्यमतानुसार - लेट् - वेङ् (१९९४) वत् (२) अन्यमतानुसार - लोट् - वेङ् (१९९४) वत्
(३) मन्यमतानुसार - लेला - Puj, अम २००३/१९ 'उरस्' ऐश्वर्ये । उरस्यति । ग.x.प.प. (सेट) -१३ उरस् - स्वाभीत्व जनावj २००४/२० 'उषस्' प्रभातीभावे । उषस्यति । ग.x.प.प. (सेट) -१४ उषस् - पोड टपो, परोढ थj સૌત્ર ધાતુઓ
183

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200