Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 192
________________ * व्याख्या - पूर्वोक्तदशगणवदपरेऽपि ये लौकिकादिधातवस्तेषां स्वरूपमेवम्(१) लौकिकधातुव्याख्या : क्रियावाचित्वे सति, पाठाऽपठित्वे सति, सूत्राऽऽगृहीतत्वे सति मात्रलोकप्रयोगात्प्रयोज्यत्वं लौकिकत्वम् । (२) सौत्रधातुव्याख्या : क्रियावाचित्वे सति पाठाऽपठित्वे सति सूत्रसुगृहीतत्वं सौत्रत्वम् । (३) वाक्यकरणीयधातुव्याख्या : क्रियावाचित्वे सति पाठाऽपठित्वे सति सूत्राऽगृहीतत्वे सति शिष्टप्रयोगप्रयोज्यग्रहविषयत्वं वाक्यकरणीयत्वम् । ॥ इति सिद्ध-हेमचन्द्रधातुपाठः ॥ 188 सिद्ध-हेमचन्द्रधातुपाठः ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200