SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ * व्याख्या - पूर्वोक्तदशगणवदपरेऽपि ये लौकिकादिधातवस्तेषां स्वरूपमेवम्(१) लौकिकधातुव्याख्या : क्रियावाचित्वे सति, पाठाऽपठित्वे सति, सूत्राऽऽगृहीतत्वे सति मात्रलोकप्रयोगात्प्रयोज्यत्वं लौकिकत्वम् । (२) सौत्रधातुव्याख्या : क्रियावाचित्वे सति पाठाऽपठित्वे सति सूत्रसुगृहीतत्वं सौत्रत्वम् । (३) वाक्यकरणीयधातुव्याख्या : क्रियावाचित्वे सति पाठाऽपठित्वे सति सूत्राऽगृहीतत्वे सति शिष्टप्रयोगप्रयोज्यग्रहविषयत्वं वाक्यकरणीयत्वम् । ॥ इति सिद्ध-हेमचन्द्रधातुपाठः ॥ 188 सिद्ध-हेमचन्द्रधातुपाठः ।
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy