Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
२००५/२१ 'इरस्' इर्ष्यायाम् । इरस्यति । ग.x.प.प. (सेट) -१५ इरस् - 5ष्य[ ४२वी.
(अन्य मत भु४५ (१) इरज् (२) इरग् - मेj ५९॥ ॥ यातुन
थाय छ - 5थ्य[ अर्थ ४ २ छ.) । २००६/२२ 'तिरस्' अन्तौं । तिरस्यति । ग.x.प.प. (सेट) -१६ छूपा, संतहे .. २००७/२३ 'इयस्' प्रसृतौ । इयस्यति । ग.x.प.प. (सेट) २००८/२४ 'इमस्' प्रसृतौ । इमस्यति । ग.x.प.प. (सेट) २००९/२५ ‘पयस्' प्रसृतौ । पयस्यति । ग.x.प.प. (सेट) २०१०/२६ 'अस्' प्रसृतौ । अस्यति । ग.x.प.प. (सेट) -१७ से २० इयस्, इमस्, पयस्, अस् - ३८ , ५५uj, प्रस२j २०११/२७ 'सम्भूयस्' प्रभूतभावे । सम्भूयस्यति । ग.x.प.प. (सेट) -२१ पुष्ट हो, उमरा २०१२/२८ 'दुवस्' परिताप-परिचरणयोः । दुवस्यति । ग.x.प.प. (सेट) -२२ આઘાત લાગવો, સંક્લેશ થવો, પરિચર્યા કરવી २०१३/२९ 'दुरज्' चिकित्सायाम् । दुरज्यति । ग.x.प.प. (सेट) २०१४/३० "भिषज्' चिकित्सायाम् । भिषज्यति । ग.x.प.प. (सेट) -२३-२४ ४१॥ ४२वी, यसj २०१५/३१ "भिष्णुक्' उपसेवायाम् । भिष्णुक्यति । ग.x.प.प. (सेट) -२५ सय पूर्व, हिलथी या४२ ४२वी.
(भिष्णज् उपसेवायामित्येके - भिष्णज्यति) २०१६/३२ 'रेखा' श्लाधा-सादनयोः । रेखायति । ग.x.प.प. (सेट) -२६ qug, प्रसन्न थj
सिद्ध-हेमचन्द्रधातुपाठः ।
184

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200