Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१९८७/३ 'स्कम्भू' रोधनार्थाः । स्कभ्नाति । ग.९.प.प. (सेट) १९८८/४ 'स्कुम्भू' रोधनार्थाः । स्कुभ्नाति । ग.९.प.प. (सेट)
स्तम्, स्तुभ्, स्कभ्, स्कुभ् - रोj - २j, 242qj,
અટકવું, અક્કડ થવું १९८९/५ 'कगे' क्रियासामान्यार्थोऽयमित्येके । अनेकार्थोयमित्यन्ये ।
कगति । ग.१.प.प. (सेट)
कम् - (१) ४२j (२) :- अर्थो ५९॥ थाय छ १९९०/६ 'जु' गतौ । जवति । ग.१.प.प. (मनिट)
जु - ४y, deuj, म
॥ अथ सौत्र स्योपगणः कण्डवादिः ॥ १९९१/७ 'कण्डूग्' गात्रविघर्षणे । कण्डूयते । ग.x.प.उ. (सेट) -१ कण्डू - यण मावी, ixing १९९२/८ 'महीङ्' पूजायाम् । महीयते । ग.x.आ.प. (सेट) -२ मही - (१) पू४ (२) १५j १९९३/९ ‘हणीङ्' रोष-लज्जयोः । हृणीयते । ग.x.आ.प. (सेट) -३ हणी - (१) रोषे मराj (२) १२माधु १९९४/१० 'वेङ्' धौ]-पूर्वभावे स्वप्ने च । वेयते । ग.x.आ.प. -४ वे - (१) |j (२) qug (3) स्वन मावj १९९५/११ 'लाङ्' वेङ्वत् । लायते । ग.x.आ.प. (सेट) -५ ला - j, स्वन आqg १९९६/१२ ‘मन्तु' रोष-वैमनस्ययोः । मन्तूयति । ग.x.प.प. (सेट) -६ मन्तु - (१) मन पाट ४२j (२) मलना थवो
सिद्ध-हेमचन्द्रधातुपाठः ।
182

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200