Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१९७३/४०५ 'दृभैण्' भये । दर्भयति । ग.१०.प.प. (सेट) -३३ दृभ् - ०२५२j, Hug १९७४/४०६ 'ईरण' क्षेपे । ईरयति । ग.१०.प.प. (सेट) -३४ ईर् - निहित २j १९७५/४०७ 'मृषिण' तितिक्षायाम् । मर्षयति । ग.१०.प.प. (सेट) -३५ मृष् - सन २j, वीत.j १९७६/४०८ 'शिषण' असर्वोपयोगे । शेषयति । ग.१०.प.प. (सेट) -३६ शिष् - 45 २५g, utt २३j, अधुरु भूj
(विपूर्वोऽतिशये वि + शिष् - मतिशय ४२वो) १९७७/४०९ ‘जुषण' परितर्कणे । जोषयति । ग.१०.प.प. (सेट) -३७ जुष् - विया२j, 6 थिंतन २j १९७८/४१० 'धुषण' प्रसहने । धर्षयति । ग.१०.प.प. (सेट) -३८ धुष् - पूल साउन २j १९७९/४११ “हिसुण्' हिंसायाम् । हिंसयति । ग.१०.प.प. (सेट) -३९ हिंस् (हिंस्) - j १९८०/४१२ 'गर्हण' विनिन्दने । गर्हयति । ग.१०.प.प. (सेट) -४० गर्ह - 8[ ४२वी. १९८१/४१३ ‘षहण्' मर्षणे । साहयति । ग.१०.प.प. (सेट) -४१ सह - सहन ४२j
॥ इति युजादि ॥ ॥ इति चुरादयो णितो धातवः ॥ (शमा एमां पातु संध्या : ४१७)
180
सिद्ध-हेमचन्द्रधातुपाठः ।

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200