Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
I
१९४९/३८१ 'शीकण्' आमर्षणे । शीकयति । ग.१०.प.प. (सेट् ) चीक्, शीक् - वियार, चिंता रवी
-८-९
T
१९५०/३८२ 'मार्गण्' अन्वेषणे । मार्गयति । ग.१०.प.प. ( सेट् ) शोधयुं, गोतयुं, जोष्ठ रवी
-१०
मार्ग
-
१९५१/३८३ 'पृचण्' संपर्चने । पर्चयति । ग. १०. प.प. (सेट् ) -११ पृच् - संपर्क ९२वो
१९५२/३८४ ‘रिचण्' वियोजने च । रेचयति । ग.१०.प.प. (से2) -१२ रिच् અલગ કરવું
१९५३/३८५ 'वचण्' भाषणे । वाचयति । ग. १०.प.प. (सेट् ) -१३ - seg, alag
१९५४/३८६ ‘अर्चिण्' पूजायाम् । अर्चयति । ग.१०.प.प. (सेट् ) -१४ अर्च् – यूभ ४२वी
-
I
१९५५/३८७ ‘वृजैण्' वर्ज्जने । वर्जयति । ग.१०.प.प. (सेटू) वृज् - छोडवु, वर्भवु
- १५
१९५६ / ३८८
-१६
178
'मृजौण्' शौचाऽऽलङ्कारयोः । मार्जयति । ग.१०.प.प. (सेट) मृज् - (१) साई ४२ (२) शोलाव
१९५७/३८९ 'कठुण्' शोके । कण्ठयति । ग. १०. प. प. (सेट् ) -१७ कठ् (कण्ठ्) - रोधुं, शोड वो, जिन्न थ १९५८/३९० ‘श्रन्थ' सन्दर्भे । श्रन्थयति । ग. १०. प. प. १९५९/३९१ ‘ग्रन्थण्’ सन्दर्भे । ग्रन्थयति । ग. १०. प. प. -१८-१९ श्रन्थ्, ग्रन्थ् - भेडवु, संधर्भ विषयमां
(सेट् )
(सेट् )
१९६०/३९२ 'क्रथ' हिंसायाम् । क्राथयति । ग. १०. प.प. (सेट् )
सिद्ध-हेमचन्द्रधातुपाठः ।

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200