Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 182
________________ I १९४९/३८१ 'शीकण्' आमर्षणे । शीकयति । ग.१०.प.प. (सेट् ) चीक्, शीक् - वियार, चिंता रवी -८-९ T १९५०/३८२ 'मार्गण्' अन्वेषणे । मार्गयति । ग.१०.प.प. ( सेट् ) शोधयुं, गोतयुं, जोष्ठ रवी -१० मार्ग - १९५१/३८३ 'पृचण्' संपर्चने । पर्चयति । ग. १०. प.प. (सेट् ) -११ पृच् - संपर्क ९२वो १९५२/३८४ ‘रिचण्' वियोजने च । रेचयति । ग.१०.प.प. (से2) -१२ रिच् અલગ કરવું १९५३/३८५ 'वचण्' भाषणे । वाचयति । ग. १०.प.प. (सेट् ) -१३ - seg, alag १९५४/३८६ ‘अर्चिण्' पूजायाम् । अर्चयति । ग.१०.प.प. (सेट् ) -१४ अर्च् – यूभ ४२वी - I १९५५/३८७ ‘वृजैण्' वर्ज्जने । वर्जयति । ग.१०.प.प. (सेटू) वृज् - छोडवु, वर्भवु - १५ १९५६ / ३८८ -१६ 178 'मृजौण्' शौचाऽऽलङ्कारयोः । मार्जयति । ग.१०.प.प. (सेट) मृज् - (१) साई ४२ (२) शोलाव १९५७/३८९ 'कठुण्' शोके । कण्ठयति । ग. १०. प. प. (सेट् ) -१७ कठ् (कण्ठ्) - रोधुं, शोड वो, जिन्न थ १९५८/३९० ‘श्रन्थ' सन्दर्भे । श्रन्थयति । ग. १०. प. प. १९५९/३९१ ‘ग्रन्थण्’ सन्दर्भे । ग्रन्थयति । ग. १०. प. प. -१८-१९ श्रन्थ्, ग्रन्थ् - भेडवु, संधर्भ विषयमां (सेट् ) (सेट् ) १९६०/३९२ 'क्रथ' हिंसायाम् । क्राथयति । ग. १०. प.प. (सेट् ) सिद्ध-हेमचन्द्रधातुपाठः ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200