Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१९२८/३६० 'स्पृहण्' ईप्सायाम् । स्पृहयति । ग.१०.प.प. (सेट) -८२ स्पृह् - ७७j, यिंतqj १९२९/३६१ 'रुक्षण' पारुष्ये । रुक्षयति । ग.१०.प.प. (सेट) -८३ रुक्ष् - १२७८ डोj
॥ इति परस्मै भाषाः ॥
१९३०/३६२ 'मृगणि' अन्वेषणे । मृगयते । ग.१०.आ.प. (सेट) -१ मृग् - शो५j, भो४ ४२वी १९३१/३६३ 'अर्थणि' उपयाचने । अर्थयते । ग.१०.आ.प. (सेट) -२ अर्थ - भing, यायq १९३२/३६४ 'पदणि' गतौ । पदयते । ग.१०.आ.प. (सेट) -३ पद् - ४j - मj १९३३/३६५ 'संग्रामणि' युद्धे । संग्रामयते । ग.१०.आ.प. (सेट) -४ संग्राम् - 4.भ२j १९३४/३६६ 'शूर' विक्रान्तौ । शूरयते । ग.१०.आ.प. (सेट) १९३५/३६७ 'वीरणि' विक्रान्तौ । वीरयते । ग.१०.आ.प. (सेट) -५-६ शू, वीर् - विभ-५२॥34. २१j १९३६/३६८ 'सत्रणि' सन्दानक्रियायाम् । सत्रयते । ग.१०.आ.प. (सेट) -७ सत्र - छान उन भाटे समारोड ४२वो १९३७/३६९ 'स्थूलणि' परिवृंहणे । स्थूलयते । ग.१०.आ.प. (सेट) -८ स्थूल् - q५g, मेj ४२j १९३८/३७० 'गर्वणि' माने । गर्वयते । ग.१०.आ.प. (सेट) -९ ग - घमंड ४२वो
सिद्ध-हेमचन्द्रधातुपाठः ।
176

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200