Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 179
________________ १९१८/३५० 'पषण' अनुपसर्गः । पषयति । ग.१०.प.प. (सेट) -७२ पष् - नि२५ वर्तवी (पषी - बाधन-स्पर्शनयोः । पषयते । (सेट)) पष् - ग.१०.आ.प. पाया पडायावी, अj (पषण - बन्धने । पषयते । ग.१०.आ.प. बंधन ४२ (सेट)) १९१९/३५१ 'गवेषण' मार्गणे । गवेषयति । ग.१०.प.प. (सेट) -७३ गवेष् - शो५g, गोतj १९२०/३५२ 'मृषण' क्षान्तौ । मृषयति । ग.१०.प.प. (सेट) -७४ मृष् - सन २j, वे8j १९२१/३५३ 'रसण्' आस्वादन-स्नेहनयोः । रसयति । ग.१०.प.प. (सेट) -७५ रस् - (१) यnuj - यूसj (२) मोवारी ४j १९२२/३५४ 'वासण्' उपसेवायाम् । वासयति । ग.१०.प.प. (सेट) -७६ वास् - नथी. मxj १९२३/३५५ 'निवासण' आच्छादने । निवासयति । ग.१०.प.प. (सेट) -७७ निवास् - disg, मोढाउ १९२४/३५६ 'चहण्' कल्कने । चहयति । ग.१०.प.प. (सेट) -७८ चह् - भव्यत पनि, घोघाट थवो १९२५/३५७ 'महण' पूजायाम् । महयति । ग.१०.प.प. (सेट) -७९ मह - पू0 ४२वी, पू४j १९२६/३५८ 'रहण' त्यागे । रहयति । ग.१०.प.प. (सेट) -८० रह - छोऽj १९२७/३५९ 'रहुण्' गतौ । रंहयति । ग.१०.प.प. (सेट) -८१ रह (रंह) - ४ - पाम દસમો ગણઃ આત્મપદિ ધાતુઓ 175

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200