Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 181
________________ १९३९/३७१ 'गृहणि' ग्रहणे । गृहयते । ग.१०.आ.प. (सेट) -१० गृह् - ९ ४२j, १९४०/३७२ 'कुहणि' विस्मापने । कुहयते । ग.१०.आ.प. (सेट) -११ कुह् - भोई - माश्चर्य ५७ ॥ इति आत्मने भाषाः ॥ ॥ अथ युजादिः ॥ १९४१/३७३ 'युजण्' संपर्चने । योजयति । ग.१०.प.प. (सेट) -१ युज् - dj १९४२/३७४ 'लीण' द्रवीकरणे । लीनयति । ग.१०.प.प. (सेट) -२ ली - २j - दीन थj १९४३/३७५ 'मीण' मतौ । माययति । ग.१०.प.प. (सेट) -३ मी - मत २५वो, मत मा५वो १९४४/३७६ 'प्रीगण' तर्पणे । प्रीणयति । ग.१०.प.प. (सेट) -४ प्री - मुश ४२ १९४५/३७७ 'धूग्ण' कम्पने । धूनयति । ग.१०.प.प. (सेट) -५ धू - Suag १९४६/३७८ 'वृग्ण' आवरणे । वारयति । ग.१०.प.प. (सेट) -६ वृ - १२j १९४७/३७९ 'जृण्' वयोहानौ । जारयति । ग.१०.प.प. (सेट) -७ → - ५२.थj १९४८/३८० 'चीक' आमर्षणे । चीकयति । ग.१०.प.प. (सेट) इसमो ९५ : युजादयो धातवः । 177

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200