Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 178
________________ १९०६/३३८ 'छिद्रण' भेदे । छिद्रयति । ग.१०.प.प. (सेट) -६० छिद्र - छी७३ डोg, छिद्र ४२j १९०७/३३९ 'मिश्रण' संपर्चने । मिश्रयति । ग.१०.प.प. (सेट) -६१ मिश्र - dj, सं५६ ४२को १९०८/३४० 'वरण' ईप्सायाम् । वरयति । ग.१०.प.प. (सेट) -६२ वर् - ७५७j, १२j १९०९/३४१ ‘स्वरण' आक्षेपे । स्वरयति । ग.१०.प.प. (सेट) -६३ स्वर - माक्षे५ ४२वो, ही साधू १९१०/३४२ 'शारण' दौर्बल्ये । शारयति । ग.१०.प.प. (सेट) -६४ शार् - वि२j, पात[ ४२ १९११/३४३ 'कुमारण्' क्रीडायाम् । कुमारयति । ग.१०.प.प. (सेट) -६५ कुमार् - २५g - घमस्ती ४२वी १९१२/३४४ 'कलण्' संख्यान-गत्योः । कलयति । ग.१०.प.प. (सेट) -६६ कल् - (१) uj (२) ४ - ५मj १९१३/३४५ 'शीलण' उपधारणे । शीलयति । ग.१०.प.प. (सेट) -६७ शील् - ४४४ थj १९१४/३४६ 'वेल' उपदेशे । वेलयति । ग.१०.प.प. (सेट) १९१५/३४७ 'कालण् उपदेशे । कालयति । ग.१०.प.प. (सेट) -६८-६९ वेल्, काल् - उपहेश मा५वो १९१६/३४८ 'पल्यूलण्' लवन-पवनयोः । पल्यूलयति । ग.१०.प.प. (सेट) -७० पल्यूल - (१) ५j (२) वीजपुं १९१७/३४९ अंशण्' समाघाते । अंशयति । ग.१०.प.प. (सेट) -७१ अंश् - अथाj - दूlb सिद्ध-हेमचन्द्रधातुपाठः । 174

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200