Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 176
________________ १८८२/३१४ 'छेदण्' द्वैधीकरणे । छेदयति । ग.१०.प.प. (सेट) -३६ छेद् - 2 43qi, ९४i ४२ai १८८३/३१५ ‘गदण्' गर्जने । गदयति । ग.१०.प.प. (सेट) -३७ गद् - सुसंह स्वरे. - (भारपूर्व ४ १८८४/३१६ 'अन्धण्' दृष्ट्युपसंहारे । अन्धयति । ग.१०.प.प. (सेट) -३८ अन्ध् - Hinा थj १८८५/३१७ 'स्तनण्' गजें । स्तनयति । ग.१०.प.प. (सेट) -३९ स्तन् - 8॥ ४२वी १८८६/३१८ 'ध्वनण' शब्दे । ध्वनयति । ग.१०.प.प. (सेट) -४० ध्वन् - सवा ४२वो १८८७/३१९ ‘स्तेनण्' चौर्ये । स्तेनयति । ग.१०.प.प. (सेट) -४१ स्तेन् - योरी ४२वी १८८८/३२० 'ऊनण्' परिहाणे । ऊनयति । ग.१०.प.प. (सेट) -४२ ऊन् - भूट, माई डोj १८८९/३२१ 'कृपण्' दौर्बल्ये । कृपयति । ग.१०.प.प. (सेट) -४३ कृप् - ६षणा ५j १८९०/३२२ 'रुपण्' रुपक्रियायाम् । रुपयति । ग.१०.प.प. (सेट) -४४ रुप् - (१) Qu२ येष्ट! ४२वी (२) ७९॥42 ४२वी १८९१/३२३ 'क्षप' प्रेरणे । क्षपयति । ग.१०.प.प. (सेट) १८९२/३२४ 'लाभण्' प्रेरणे । लाभयति । ग.१०.प.प. (सेट) -४५-४६ क्षप्, लाभ - प्रे२९॥ ४२वी - sisg १८९३/३२५ ‘भामण्' क्रोधे । भामयति । ग.१०.प.प. (सेट) -४७ भाम् - ओपित थj, ५५ सिद्ध-हेमचन्द्रधातुपाठः । 172

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200