SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १८८२/३१४ 'छेदण्' द्वैधीकरणे । छेदयति । ग.१०.प.प. (सेट) -३६ छेद् - 2 43qi, ९४i ४२ai १८८३/३१५ ‘गदण्' गर्जने । गदयति । ग.१०.प.प. (सेट) -३७ गद् - सुसंह स्वरे. - (भारपूर्व ४ १८८४/३१६ 'अन्धण्' दृष्ट्युपसंहारे । अन्धयति । ग.१०.प.प. (सेट) -३८ अन्ध् - Hinा थj १८८५/३१७ 'स्तनण्' गजें । स्तनयति । ग.१०.प.प. (सेट) -३९ स्तन् - 8॥ ४२वी १८८६/३१८ 'ध्वनण' शब्दे । ध्वनयति । ग.१०.प.प. (सेट) -४० ध्वन् - सवा ४२वो १८८७/३१९ ‘स्तेनण्' चौर्ये । स्तेनयति । ग.१०.प.प. (सेट) -४१ स्तेन् - योरी ४२वी १८८८/३२० 'ऊनण्' परिहाणे । ऊनयति । ग.१०.प.प. (सेट) -४२ ऊन् - भूट, माई डोj १८८९/३२१ 'कृपण्' दौर्बल्ये । कृपयति । ग.१०.प.प. (सेट) -४३ कृप् - ६षणा ५j १८९०/३२२ 'रुपण्' रुपक्रियायाम् । रुपयति । ग.१०.प.प. (सेट) -४४ रुप् - (१) Qu२ येष्ट! ४२वी (२) ७९॥42 ४२वी १८९१/३२३ 'क्षप' प्रेरणे । क्षपयति । ग.१०.प.प. (सेट) १८९२/३२४ 'लाभण्' प्रेरणे । लाभयति । ग.१०.प.प. (सेट) -४५-४६ क्षप्, लाभ - प्रे२९॥ ४२वी - sisg १८९३/३२५ ‘भामण्' क्रोधे । भामयति । ग.१०.प.प. (सेट) -४७ भाम् - ओपित थj, ५५ सिद्ध-हेमचन्द्रधातुपाठः । 172
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy