Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 174
________________ १८५७/२८९ 'लज्' प्रकाशने । लजयति । ग.१०.प.प. (सेट) १८५८/२९० 'लजुण्' प्रकाशने । लञ्जयति । ग.१०.प.प. (सेट) -११-१२ लज्, लज् (ल) - प्रशन अर्थमा १८५९/२९१ 'कूटण्' दाहे । कूटयति । ग.१०.प.प. (सेट) -१३ कूट - पागj - Laj, rug १८६०/२९२ ‘पट' ग्रन्थे । पटयति । ग.१०.प.प. (सेट) १८६१/२९३ 'वटण्' ग्रन्थे । वटयति । ग.१०.प.प. (सेट) -१४-१५ पट्, वट - हो.3j, Miuj, गुंथj १८६२/२९४ 'खेटण्' भक्षणे । खेटयति । ग.१०.प.प. (सेट) -१६ खेट् - ulj, ४भयु, भोगqj १८६३/२९५ 'खोटण्' क्षेपे । खोटयति । ग.१०.प.प. (सेट) -१७ खोट्- ३४, नि: १८६४/२९६ 'पुटण्' संसर्गे । पुटयति । ग.१०.प.प. (सेट) -१८ पुट - समागम ४२वी, भगj १८६५/२९७ 'वटुण्' विभाजने । वण्टयति । ग.१०.प.प. (सेट) -१९ वट् (वण्ट्) - वि०४न थj, तूट, टुं पाऽj १८६६/२९८ 'शठ' सम्यग्भाषणे । शठयति । ग.१०.प.प. (सेट) १८६७/२९९ ‘श्वठण' सम्यग्भाषणे । श्वठयति । ग.१०.प.प. (सेट) -२०-२१ शत्, श्वठ् - सारी शत भाष९ ४२j १८६८/३०० 'दण्डण्' दण्डनिपातने । दण्डयति । ग.१०.प.प. (सेट) -२२ दण्ड् - ६ ४२वी, शिक्षा ५वी. १८६९/३०१ 'व्रणण्' गात्रविचूर्णने । व्रणयति । ग.१०.प.प. (सेट) -२३ व्रण - १॥ ४२वो सिद्ध-हेमचन्द्रधातुपाठः । 170

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200