Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 172
________________ १८३५/२६७ ‘स्यमिण्' वितर्के । स्यामयते । ग.१०. आ.प. (सेट् ) स्यम् - वितर्ड वो -३३ १८३६/२६८ ‘शमिण्' आलोचने । शामयते । ग. १०. आ.प. (सेट् ) -३४ शम् - आलोयना १२वी, भेवुं १८३७/२६९ 'कुस्मिण्' कुस्मयने । कुस्मयते । ग. १०. आ.प. ( सेट् ) कुस्म् મંદ હાસ્ય કરવું, બુદ્ધિ ભરી રીતે જોવું, તપાસવું -३५ १८३८ / २७० 'गूरिण्' उद्यमे । गूरयते । ग. १०. आ.प. (सेट् ) गूर् - महेनत ४२वी -३६ - १८३९ / २७१ 'तन्त्रिण्' कुटुम्बधारणे । तन्त्रयते । ग. १०. आ.प. ( सेट् ) तन्त्र् - डुंटुंज यसाव -३७ १८४० / २७२ 'मन्त्रिण्' गुप्तभाषणे । मन्त्रयते । ग.१०.आ.प. (सेट् ) -३८ मन्त्र् - छानुं ऽही हेवुं | १८४१/२७३ 'ललिण्' ईप्सायाम् । लालयते । ग.१०. आ.प. (सेट् ) लल् લૌલ્યતા હોવી -३९ - १८४२/२७४ ‘स्पशिण्' ग्रहण-श्लेषणयोः । स्पाशयते । ग.१०.आ.प. (सेटू) -४० स्पश् - (१) ग्रहए। ५२ (२) भेटवुं - मजवुं १८४३/२७५ ‘दंशिण्' दशने । दंशयते । ग. १०. आ.प. (सेट् ) -४१ दंश् – ४२डवु, उजवुं - १८४४/२७६ ‘दंसिण्’ दर्शने च । दंसयते । ग.१०. आ.प. (सेट् ) -४२ दंस् - हेजाउवु, उजवुं -४३ 168 १८४५/२७७ 'भत्सिण्' सन्तर्जने । भर्त्सयते । ग. १०. आ.प. (सेट् ) भर्त्स સારી એવી ધોલાઇ કરવી - सिद्ध- हेमचन्द्रधातुपाठः ।

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200