SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १८३५/२६७ ‘स्यमिण्' वितर्के । स्यामयते । ग.१०. आ.प. (सेट् ) स्यम् - वितर्ड वो -३३ १८३६/२६८ ‘शमिण्' आलोचने । शामयते । ग. १०. आ.प. (सेट् ) -३४ शम् - आलोयना १२वी, भेवुं १८३७/२६९ 'कुस्मिण्' कुस्मयने । कुस्मयते । ग. १०. आ.प. ( सेट् ) कुस्म् મંદ હાસ્ય કરવું, બુદ્ધિ ભરી રીતે જોવું, તપાસવું -३५ १८३८ / २७० 'गूरिण्' उद्यमे । गूरयते । ग. १०. आ.प. (सेट् ) गूर् - महेनत ४२वी -३६ - १८३९ / २७१ 'तन्त्रिण्' कुटुम्बधारणे । तन्त्रयते । ग. १०. आ.प. ( सेट् ) तन्त्र् - डुंटुंज यसाव -३७ १८४० / २७२ 'मन्त्रिण्' गुप्तभाषणे । मन्त्रयते । ग.१०.आ.प. (सेट् ) -३८ मन्त्र् - छानुं ऽही हेवुं | १८४१/२७३ 'ललिण्' ईप्सायाम् । लालयते । ग.१०. आ.प. (सेट् ) लल् લૌલ્યતા હોવી -३९ - १८४२/२७४ ‘स्पशिण्' ग्रहण-श्लेषणयोः । स्पाशयते । ग.१०.आ.प. (सेटू) -४० स्पश् - (१) ग्रहए। ५२ (२) भेटवुं - मजवुं १८४३/२७५ ‘दंशिण्' दशने । दंशयते । ग. १०. आ.प. (सेट् ) -४१ दंश् – ४२डवु, उजवुं - १८४४/२७६ ‘दंसिण्’ दर्शने च । दंसयते । ग.१०. आ.प. (सेट् ) -४२ दंस् - हेजाउवु, उजवुं -४३ 168 १८४५/२७७ 'भत्सिण्' सन्तर्जने । भर्त्सयते । ग. १०. आ.प. (सेट् ) भर्त्स સારી એવી ધોલાઇ કરવી - सिद्ध- हेमचन्द्रधातुपाठः ।
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy