________________
१८३५/२६७ ‘स्यमिण्' वितर्के । स्यामयते । ग.१०. आ.प. (सेट् ) स्यम् - वितर्ड वो
-३३
१८३६/२६८ ‘शमिण्' आलोचने । शामयते । ग. १०. आ.प. (सेट् ) -३४ शम् - आलोयना १२वी, भेवुं
१८३७/२६९ 'कुस्मिण्' कुस्मयने । कुस्मयते । ग. १०. आ.प. ( सेट् ) कुस्म् મંદ હાસ્ય કરવું, બુદ્ધિ ભરી રીતે જોવું, તપાસવું
-३५
१८३८ / २७० 'गूरिण्' उद्यमे । गूरयते । ग. १०. आ.प. (सेट् ) गूर् - महेनत ४२वी
-३६
-
१८३९ / २७१ 'तन्त्रिण्' कुटुम्बधारणे । तन्त्रयते । ग. १०. आ.प. ( सेट् ) तन्त्र् - डुंटुंज यसाव
-३७
१८४० / २७२ 'मन्त्रिण्' गुप्तभाषणे । मन्त्रयते । ग.१०.आ.प. (सेट् ) -३८ मन्त्र् - छानुं ऽही हेवुं
|
१८४१/२७३ 'ललिण्' ईप्सायाम् । लालयते । ग.१०. आ.प. (सेट् ) लल् લૌલ્યતા હોવી
-३९
-
१८४२/२७४ ‘स्पशिण्' ग्रहण-श्लेषणयोः । स्पाशयते । ग.१०.आ.प. (सेटू) -४० स्पश् - (१) ग्रहए। ५२ (२) भेटवुं - मजवुं
१८४३/२७५ ‘दंशिण्' दशने । दंशयते । ग. १०. आ.प. (सेट् ) -४१ दंश् – ४२डवु, उजवुं
-
१८४४/२७६ ‘दंसिण्’ दर्शने च । दंसयते । ग.१०. आ.प. (सेट् ) -४२ दंस् - हेजाउवु, उजवुं
-४३
168
१८४५/२७७ 'भत्सिण्' सन्तर्जने । भर्त्सयते । ग. १०. आ.प. (सेट् ) भर्त्स સારી એવી ધોલાઇ કરવી
-
सिद्ध- हेमचन्द्रधातुपाठः ।