________________
१८२१/२५३ 'त्रुटिण्' छेदने । त्रोटयते । ग.१०.आ.प. (सेट) -१९ त्रुट - तूट', छेj, rug १८२२/२५४ 'शठिण' श्लाघायाम् । शाठयते । ग.१०.आ.प. (सेट) -२० शठ् - quaj, प्रशंसा ४२वी १८२३/२५५ कूणिण' संकोचने । कूणयते । ग.१०.आ.प. (सेट) -२१ कूण् - संजोयj १८२४/२५६ 'तूणिण्' पूरणे । तूणयते । ग.१०.आ.प. (सेट) -२२ तूण् - पूरj, म२j १८२५/२५७ 'भ्रूणिण' आशायाम् । भ्रूणयते । ग.१०.आ.प. (सेट) -२३ भूण् - ७७j, भाशा २५वी १८२६/२५८ 'चितिण' संवेदने । चेतयते । ग.१०.आ.प. (सेट) -२४ चित् - येती. ४, ९२५॥ थवी १८२७/२५९ ‘वस्ति' अर्दने । वस्तयते । ग.१०.आ.प. (सेट) १८२८/२६० 'गन्धिण' अर्दने । गन्धयते । ग.१०.आ.प. (सेट) -२५-२६ वस्त्, गन्ध् - पी., ६५ हे १८२९/२६१ 'डपि' संघाते । डापयते । ग.१०.आ.प. (सेट) १८३०/२६२ 'डिपि' संघाते । डेपयते । ग.१०.आ.प. (सेट) १८३१/२६३ 'डम्पि' संघाते । डम्पयते । ग.१०.आ.प. (सेट) १८३२/२६४ 'डिम्पि' संघाते । डिम्पयते । ग.१०.आ.प. (सेट) १८३३/२६५ 'डम्भि' संघाते । डम्भयते । ग.१०.आ.प. (सेट) १८३४/२६६ 'डिम्भिण्' संघाते । डिम्भयते । ग.१०.आ.प. (सेट) -२७ से ३२ डप्, डिप्, डम्प, डिम्प, डम्भ, डिम्भ् - मे २j, मण દસમો ગણ : આત્મનેપદિ ધાતુઓ
167