SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १८०९/२४१ ‘मनिण्' स्तम्भे । मानयते । ग.१०.आ.प. (सेट) -७ मन् - 2425. ४g, १८१०/२४२ 'बलि' आभण्डने । बालयते । ग.१०.आ.प. (सेट) -८ बल् - नि३५९॥ ४२ १८११/२४३ 'भलिण्' आभण्डने । भालयते । ग.१०.आ.प. (सेट) -९ भल् - नि३५९॥ ४२j १८१२/२४४ 'दिविण्' परिकूजने । देवयते । ग.१०.आ.प. (सेट) -१० दिव् - पक्षीमोनो sasuट थो १८१३/२४५ 'वृषिण' शक्तिबन्धे । वर्षयते । ग.१०.आ.प. (सेट) -११ वृष् - ५४७j, शस्तिनी ३४॥42 थवा १८१४/२४६ 'कुत्सिण्' अवक्षेपे । कुत्सयते । ग.१०.आ.प. (सेट) -१२ कुत्स् - निंदा ४२वी. १८१५/२४७ ‘लक्षिण' आलोचने । लक्षयते । ग.१०.आ.प. (सेट) -१३ लक्ष् - लक्ष्य बनायु, निशान disj १८१६/२४८ 'हिष्कि' हिंसायाम् । हिष्कयते । ग.१०.आ.प. (सेट) १८१७/२४९ 'किष्किण्' हिंसायाम् । किष्कयते । ग.१०.आ.प. (सेट) -१४-१५ हिष्क्, किष्क् - डिंसा ४२वी, Aj १८१८/२५० 'निष्किण्' परिमाणे । निष्कयते । ग.१०.आ.प. (सेट) -१६ निष्क् - नियमन ४२, भा५j १८१९/२५१ 'तर्जिण्' सन्तर्जने । तर्जयते । ग.१०.आ.प. (सेट) -१७ तर्ज - तर्छन। ४२वी, मारपीट यदावी १८२०/२५२ 'कूटिण्' अप्रमादने । कूटयते । ग.१०.आ.प. (सेट) -१८ कूट - मप्रमत्त पनj सिद्ध-हेमचन्द्रधातुपाठः । 166
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy