SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १८०१/२३३ वहु' भासार्थाः । वंहयति । ग.१०.प.प. (सेट) १८०२/२३४ 'महुण्' भासार्थाः । मंहयति । ग.१०.प.प. (सेट) लोक्, तर्क्, रघ (र), लघ् (ल), लोच्, विछ्, अज् (अञ्), तुज् (तुञ्ज), पिज् (पिब्), लज् (लज्), लुज् (लुञ्), भज् (भञ्), पट्, पट् (पण्ट), लुट, घट्, घट (घण्ट), वृत्, पुथ्, नद्, वृध्, गुप्, धूप, कुप्, चीव्, दश् (दंश्), कुश् (कुंश्), त्रस् (नंस्), पिस् (पिस्), कुस् (कुंस्), दस् (दंस्), वर्ह, वृह (वृंह), वल्ह, अह् (अंह्), वह् (वंह्), मह (मंह्) - शोमj, elug, मास ॥ इति परस्मै भाषाः ॥ આત્મનેપદિ ધાતુઓ १८०३/२३५ 'युणि' जुगुप्सायाम् । यावयते । ग.१०.आ.प. (सेट) -१ यु - हु[छ४२वी, ६ १८०४/२३६ 'गृणि' विज्ञाने । गारयते । ग.१०.आ.प. (सेट) -२ ] - विशान थj, पोखj १८०५/२३७ 'वञ्चिण्' प्रलम्भने । वञ्चयते । ग.१०.आ.प. (सेट) -३ वञ्च - छत२y, lj १८०६/२३८ 'कुटिण्' प्रतापने । कोटयते । ग.१०.आ.प. (सेट) -४ कुट् - प्रताप हो, पी3g, 42 बतावो १८०७/२३९ ‘मदिण्' तृप्तियोगे । मादयते । ग.१०.आ.प. (सेट) -५ मद् - ॥ ४j, मुश थj १८०८/२४० 'विदिण्' चेतनाऽख्यान निवासेषु । वेदयते। ग.१०.आ.प. (सेट) -६ विद् - चैतन्यवान हो, , २२j દસમો ગણ આત્મપદિ ધાતુઓ 165
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy