Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१८०९/२४१ ‘मनिण्' स्तम्भे । मानयते । ग.१०.आ.प. (सेट) -७ मन् - 2425. ४g, १८१०/२४२ 'बलि' आभण्डने । बालयते । ग.१०.आ.प. (सेट) -८ बल् - नि३५९॥ ४२ १८११/२४३ 'भलिण्' आभण्डने । भालयते । ग.१०.आ.प. (सेट) -९ भल् - नि३५९॥ ४२j १८१२/२४४ 'दिविण्' परिकूजने । देवयते । ग.१०.आ.प. (सेट) -१० दिव् - पक्षीमोनो sasuट थो १८१३/२४५ 'वृषिण' शक्तिबन्धे । वर्षयते । ग.१०.आ.प. (सेट) -११ वृष् - ५४७j, शस्तिनी ३४॥42 थवा १८१४/२४६ 'कुत्सिण्' अवक्षेपे । कुत्सयते । ग.१०.आ.प. (सेट) -१२ कुत्स् - निंदा ४२वी. १८१५/२४७ ‘लक्षिण' आलोचने । लक्षयते । ग.१०.आ.प. (सेट) -१३ लक्ष् - लक्ष्य बनायु, निशान disj १८१६/२४८ 'हिष्कि' हिंसायाम् । हिष्कयते । ग.१०.आ.प. (सेट) १८१७/२४९ 'किष्किण्' हिंसायाम् । किष्कयते । ग.१०.आ.प. (सेट) -१४-१५ हिष्क्, किष्क् - डिंसा ४२वी, Aj १८१८/२५० 'निष्किण्' परिमाणे । निष्कयते । ग.१०.आ.प. (सेट) -१६ निष्क् - नियमन ४२, भा५j १८१९/२५१ 'तर्जिण्' सन्तर्जने । तर्जयते । ग.१०.आ.प. (सेट) -१७ तर्ज - तर्छन। ४२वी, मारपीट यदावी १८२०/२५२ 'कूटिण्' अप्रमादने । कूटयते । ग.१०.आ.प. (सेट) -१८ कूट - मप्रमत्त पनj
सिद्ध-हेमचन्द्रधातुपाठः ।
166

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200