Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१८२१/२५३ 'त्रुटिण्' छेदने । त्रोटयते । ग.१०.आ.प. (सेट) -१९ त्रुट - तूट', छेj, rug १८२२/२५४ 'शठिण' श्लाघायाम् । शाठयते । ग.१०.आ.प. (सेट) -२० शठ् - quaj, प्रशंसा ४२वी १८२३/२५५ कूणिण' संकोचने । कूणयते । ग.१०.आ.प. (सेट) -२१ कूण् - संजोयj १८२४/२५६ 'तूणिण्' पूरणे । तूणयते । ग.१०.आ.प. (सेट) -२२ तूण् - पूरj, म२j १८२५/२५७ 'भ्रूणिण' आशायाम् । भ्रूणयते । ग.१०.आ.प. (सेट) -२३ भूण् - ७७j, भाशा २५वी १८२६/२५८ 'चितिण' संवेदने । चेतयते । ग.१०.आ.प. (सेट) -२४ चित् - येती. ४, ९२५॥ थवी १८२७/२५९ ‘वस्ति' अर्दने । वस्तयते । ग.१०.आ.प. (सेट) १८२८/२६० 'गन्धिण' अर्दने । गन्धयते । ग.१०.आ.प. (सेट) -२५-२६ वस्त्, गन्ध् - पी., ६५ हे १८२९/२६१ 'डपि' संघाते । डापयते । ग.१०.आ.प. (सेट) १८३०/२६२ 'डिपि' संघाते । डेपयते । ग.१०.आ.प. (सेट) १८३१/२६३ 'डम्पि' संघाते । डम्पयते । ग.१०.आ.प. (सेट) १८३२/२६४ 'डिम्पि' संघाते । डिम्पयते । ग.१०.आ.प. (सेट) १८३३/२६५ 'डम्भि' संघाते । डम्भयते । ग.१०.आ.प. (सेट) १८३४/२६६ 'डिम्भिण्' संघाते । डिम्भयते । ग.१०.आ.प. (सेट) -२७ से ३२ डप्, डिप्, डम्प, डिम्प, डम्भ, डिम्भ् - मे २j, मण દસમો ગણ : આત્મનેપદિ ધાતુઓ
167

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200