Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१७८०/२१२ 'लुट' भासार्थाः । लोटयति । ग.१०.प.प. (सेट) १७८१/२१३ ‘घट' भासार्थाः । घाटयति । ग.१०.प.प. (सेट) १७८२/२१४ ‘घटु' भासार्थाः । घण्टयति । ग.१०.प.प. (सेट) १७८३/२१५ 'वृत' भासार्थाः । वर्तयति । ग.१०.प.प. (सेट) १७८४/२१६ 'पुथ' भासार्थाः । पोथयति । ग.१०.प.प. (सेट) १७८५/२१७ 'नद' भासार्थाः । नादयति । ग.१०.प.प. (सेट) १७८६/२१८ 'वृध' भासार्थाः । वर्धयति । ग.१०.प.प. (सेट) १७८७/२१९ 'गुप' भासार्थाः । गोपयति । ग.१०.प.प. (सेट) १७८८/२२० 'धूप' भासार्थाः । धूपयति । ग.१०.प.प. (सेट) १७८९/२२१ ‘कुप' भासार्थाः । कोपयति । ग.१०.प.प. (सेट) १७९०/२२२ 'चीव' भासार्थाः । चीवयति । ग.१०.प.प. (सेट) १७९१/२२३ 'दशु' भासार्थाः । दंशयति । ग.१०.प.प. (सेट) १७९२/२२४ 'कुशु' भासार्थाः । कुंशयति । ग.१०.प.प. (सेट) १७९३/२२५ ‘त्रसु' भासार्थाः । सयति । ग.१०.प.प. (सेट) १७९४/२२६ 'पिसु' भासार्थाः । पिंसयति । ग.१०.प.प. (सेट) १७९५/२२७ 'कुसु' भासार्थाः । कुंसयति । ग.१०.प.प. (सेट) १७९६/२२८ ‘दसु' भासार्थाः । दंसयति । ग.१०.प.प. (सेट) १७९७/२२९ 'वह' भासार्थाः । वर्हयति । ग.१०.प.प. (सेट) १७९८/२३० 'वृह' भासार्थाः । वृहयति । ग.१०.प.प. (सेट) १७९९/२३१ 'वल्ह' भासार्थाः । वल्हयति । ग.१०.प.प. (सेट) १८००/२३२ 'अहु' भासार्थाः । अंहयति । ग.१०.प.प. (सेट)
सिद्ध-हेमचन्द्रधातुपाठः ।
164

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200