Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 167
________________ लर १७६२/१९३ 'ग्रसण' ग्रहणे । ग्रासयति । ग.१०.प.प. (सेट) ग्रस् - अ५। ७२j, गणियो को १७६३/१९४ 'लसण' शिल्पयोगे । लासयति । ग.१०.प.प. (सेट) लस् - 5t२j, २j १७६४/१९५ ‘अर्हण्' पूजायाम् । अर्हयति । ग.१०.प.प. (सेट) अर्ह - पू0 ४२वी, स२j १७६५/१९६ ‘मोक्षण' असने । मोक्षयति । ग.१०.प.प. (सेट) मोक्ष - भूg, छोऽयु १७६६/१९७ 'लोकृ' भासार्थाः । लोकयति । ग.१०.प.प. (सेट) १७६८/१९९ 'तर्क' भासार्थाः । तर्कयति । ग.१०.प.प. (सेट) १७६९/२०० 'रघु' भासार्थाः । रङ्घयति । ग.१०.प.प. (अ) १७७०/२०१ 'लघु' भासार्थाः । लङ्घयति । ग.१०.प.प. (सेट) १७७१/२०२ 'लोच' भासार्थाः । लोचयति । ग.१०.प.प. (सेट) १७७२/२०३ 'अजु' भासार्थाः । अञ्जयति । ग.१०.प.प. (सेट) १७७३/२०४ “विछ' भासार्थाः । विच्छयति । ग.१०.प.प. (सेट) १७७४/२०५ 'पिजु' भासार्थाः । पिञ्जयति । ग.१०.प.प. (सेट) १७७५/२०६ 'तुजु' भासार्थाः । तुञ्जयति । ग.१०.प.प. (सेट) १७७५/२०७ 'लजु' भासार्थाः । लञ्जयति । ग.१०.प.प. (सेट) १७७६/२०८ 'लुजु' भासार्थाः । लुञ्जयति । ग.१०.प.प. (सेट) १७७७/२०९ 'भजु' भासार्थाः । भञ्जयति । ग.१०.प.प. (सेट) १७७८/२१० 'पट' भासार्थाः । पाटयति । ग.१०.प.प. (सेट) १७७९/२११ 'पुट' भासार्थाः । पोटयति । ग.१०.प.प. (सेट) इसमी १५ : अर्थविशेषे आलक्षिणः धातवः । 163

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200