Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 165
________________ १७३९/१७१ 'शब्दण्' उपसर्गाद् भाषाविष्कारयोः । शब्दयति । ग.१०.प.प. (सेट) शब्द - बोल १७४०/१७२ 'षूदण्' आस्रवणे । सूदयति । ग.१०.प.प. (सेट) सूद् - अ२j, ५२j, 2५zg १७४१/१७२ 'आङः' क्रन्दण् सातत्ये । आक्रन्दयति । ग.१०.प.प. (सेट) आ + क्रन्द् - ॥ ४२वो. १७४२/१७३ ‘ष्वदण्' आस्वादने । स्वादयति । ग.१०.प.प. (सेट) स्वद् - Anuj [आस्वादः सकर्मकात्] १७४३/१७४ 'मुदण्' संसर्गे । मोदयति । ग.१०.प.प. (सेट) मुद् - संस[ ४२वो १७४४/१७५ 'शृधण्' प्रसहने । शर्धयति । ग.१०.प.प. (सेट) शृध् - भू साउन ३२ १७४५/१७६ 'कृपण' अवकल्पने । कल्पयति । ग.१०.प.प. (सेट) कृप् - यना ४२वी, समर्थ डोj १७४६/१७७ 'जभुण' नाशने । जम्भयति । ग.१०.प.प. (सेट) जभ (जम्भ) - नाश ४२वो १७४७/१७८ 'अमण' रोगे । आमयति । ग.१०.प.प. (सेट) अम् - रो पनj, व्याधि थवी. १७४८/१७९ 'चरण' असंशये । विचारयति । ग.१०.प.प. (सेट) चर् - निष्प्रश्न अवस्था होती, नि:शंत डोवा १७४९/१८० 'पूरण' आप्यायने । पूरयति । ग.१०.प.प. (सेट) पूर - १५j, पूरj, संसारित ४२j ४समो. ९ : अर्थविशेषे आलक्षिणः धातवः । 161

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200