________________
१७३९/१७१ 'शब्दण्' उपसर्गाद् भाषाविष्कारयोः । शब्दयति ।
ग.१०.प.प. (सेट)
शब्द - बोल १७४०/१७२ 'षूदण्' आस्रवणे । सूदयति । ग.१०.प.प. (सेट)
सूद् - अ२j, ५२j, 2५zg १७४१/१७२ 'आङः' क्रन्दण् सातत्ये । आक्रन्दयति । ग.१०.प.प. (सेट)
आ + क्रन्द् - ॥ ४२वो. १७४२/१७३ ‘ष्वदण्' आस्वादने । स्वादयति । ग.१०.प.प. (सेट)
स्वद् - Anuj [आस्वादः सकर्मकात्] १७४३/१७४ 'मुदण्' संसर्गे । मोदयति । ग.१०.प.प. (सेट)
मुद् - संस[ ४२वो १७४४/१७५ 'शृधण्' प्रसहने । शर्धयति । ग.१०.प.प. (सेट)
शृध् - भू साउन ३२ १७४५/१७६ 'कृपण' अवकल्पने । कल्पयति । ग.१०.प.प. (सेट)
कृप् - यना ४२वी, समर्थ डोj १७४६/१७७ 'जभुण' नाशने । जम्भयति । ग.१०.प.प. (सेट)
जभ (जम्भ) - नाश ४२वो १७४७/१७८ 'अमण' रोगे । आमयति । ग.१०.प.प. (सेट)
अम् - रो पनj, व्याधि थवी. १७४८/१७९ 'चरण' असंशये । विचारयति । ग.१०.प.प. (सेट)
चर् - निष्प्रश्न अवस्था होती, नि:शंत डोवा १७४९/१८० 'पूरण' आप्यायने । पूरयति । ग.१०.प.प. (सेट)
पूर - १५j, पूरj, संसारित ४२j ४समो. ९ : अर्थविशेषे आलक्षिणः धातवः ।
161