Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१७२८/१६० 'लिगुण' चित्रीकरणे । लिङ्गयति । ग.१०.प.प. (सेट)
लिग् (लिङ्ग्) - माश्चर्य123 12. २, ४२ ४२ १७२९/१६१ 'चर्चण्' अध्ययने । चर्चयति । ग.१०.प.प. (सेट)
चर्च् - या ४२वी, वा६ ४२वो, माj १७३०/१६२ 'अञ्चण्' विशेषणे । अञ्चयति । ग.१०.प.प. (सेट)
अञ्च् - विशेष ४२ १७३१/१६३ 'मुचण्' प्रमोचने । मोचयति । ग.१०.प.प. (सेट)
मुच् - भुqj, छोडqj १७३२/१६४ 'अर्जण्' प्रतियत्ने । अर्जयति । ग.१०.प.प. (सेट)
__ अर्ज - प्रतियत्न ४२वो १७३३/१६५ 'भजण्' विश्राणने । भाजयति । ग.१०.प.प. (सेट)
भज् - हान हे, मापj १७३४/१६६ 'चट' भेदे । चाटयति । ग.१०.प.प. (सेट) १७३५/१६७ ‘स्फुटण्' भेदे । स्फोटयति । ग.१०.प.प. (सेट)
चट्, स्फुट - (भेट्न ४२j, भेषु १७३६/१६८ 'घटण्' संघाते । घाटयति । ग.१०.प.प. (सेट)
घट् - समूड मेगो थयो, uj
१७३७/१६९ 'कणण्' निमीलने । काणयति । ग.१०.प.प. (सेट)
कण् - भीय १७३८/१७० 'यतण्' निकारोपस्कारयोः । यातयति । ग.१०.प.प. (सेट)
यत् - (१) ति२२७१२ ४२वो (२) स%aj - सं२२ ४२वो निर् + - प्रतिहान ४२
सिद्ध-हेमचन्द्रधातुपाठः।
160

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200