Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 163
________________ १७१७/१५० 'भक्षण' अदने । भक्षयति । ग.१०.प.प. (सेट) भक्ष् - मा १७१८/१५१ ‘पक्षण' परिग्रहे । पक्षयति । ग.१०.प.प. (सेट) पक्ष् - परियड ४२वो १७१९/१५२ 'लक्षीण' दर्शनाङ्कनयोः । लक्षयति । ग.१०.प.प. (सेट) लक्ष् - (१) dj, हेug (२) यि हो - निशानी ४२वी. _[इतोऽर्थविशेषे आलक्षिणः] १७२०/१५३ 'ज्ञाण' मारणादिनियोजनेषु । ज्ञपयति । ग.१०.प.प. (सेट) ज्ञा - निवेदन ४२j, ४९uqj १७२१/१५४ 'च्युण' सहने । च्यावयति । ग.१०.प.प. (सेट) च्यु - सन २j, सडj १७२२/१५५ 'भूण' अवकल्कने । भावयति । ग.१०.प.प. (सेट) __ भू - Adu ४२वी, ढों। ४२वो १७२३/१५६ 'बुक्कण्' भषणे । बुक्कयति । ग.१०.प.प. (सेट) बुक्क् - (मस १७२४/१५७ 'रक' आस्वादने । सकयति । ग.१०.प.प. (सेट) १७२५/१५८ 'लक' आस्वादने । लाकयति । ग.१०.प.प. (सेट) १७२६/१५८ 'रग' आस्वादने । रागयति । ग.१०.प.प. (सेट) १७२७/१५९ 'लगण्' आस्वादने । लागयति । ग.१०.प.प. (सेट) ___ रक्, लक्, रग्, लग् - यम, यूस, अनुमवj इसमो १५ : अर्थविशेषे आलक्षिणः धातवः । 159

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200