Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 162
________________ १७०४/१३७ “श्लिषण' श्लेषणे । श्लेषयति । ग.१०.प.प. (सेट) श्लिष् - मे॥ थj, योटg, मासत थj १७०५/१३८ 'लूषण' हिंसायाम् । लूषयति । ग.१०.प.प. (सेट) लूष् - डिंसा ४२वी, j १७०६/१३९ 'रुषण' रोषे । रोषयति । ग.१०.प.प. (सेट) रुष् - गुस्सा ४२वो १७०७/१४० 'प्युषण' उत्सर्गे । प्योषयति । ग.१०.प.प. (सेट) प्युष् - छोऽj, त्या ४२वो १७०८/१४१ 'पसुण' नाशने । पंसयति । ग.१०.प.प. (सेट) पस् (पंस्) - नाश पावो, विलय थयो १७०९/१४२ 'जसुण' रक्षणे । जंसयति । ग.१०.प.प. (सेट) जस् (जंस्) - २६॥ ४२वी, सायqj १७१०/१४३ 'पुंसण्' अभिमर्दने । पुंसयति । ग.१०.प.प. (सेट) पुंस् - मालिश ४२j, यू२j | १७११/१४४ 'ब्रूस' हिंसायाम् । ब्रूसयति । ग.१०.प.प. (सेट) १७१२/१४५ 'पिस' हिंसायाम् । पेसयति । ग.१०.प.प. (सेट) १७१३/१४६ 'जस' हिंसायाम् । जासयति । ग.१०.प.प. (सेट) १७१४/१४७ 'बर्हण्' हिंसायाम् । बर्हयति । ग.१०.प.प. (सेट) ब्रूस्, पिस्, जस्, बहू - &िA ४२वी. १७१५/१४८ 'ष्लिहण्' स्नेहने । स्लेहयति । ग.१०.प.प. (सेट) स्लिह् - स्ने यो १७१६/१४९ ‘म्रक्षण' म्लेच्छने । म्रक्षयति । ग.१०.प.प. (सेट) म्रक्ष् - ७ अर्थम सिद्ध-हेमचन्द्रधातुपाठः । 158

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200