Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
१६८०/११३ 'पुर्बण्' निकेतने । पूर्बयति । ग.१०.प.प. (सेट)
पुडू - निवास ४२वी, वसj १६८१/११४ 'यमण्' परिवेषणे । यामयति । ग.१०.प.प. (सेट)
यम् - पारस १६८२/११५ 'व्ययण' क्षये । व्याययति । ग.१०.प.प. (सेट)
व्यय - क्षय थो, पाली थj १६८३/११६ 'यत्रुण' सङ्कोचने । यन्त्रयति । ग.१०.प.प. (सेट)
यत् (यन्त्र्) - संजीयj, dj १६८४/११७ 'कुगुण्' अनृतभाषणे । कुन्द्रयति । ग.१०.प.प. (सेट)
कुद्र (कुन्द्र) - मोव, पोटं ठेवू १६८५/११८ 'श्वभ्रण' गतौ । श्वभ्रयति । ग.१०.प.प. (सेट)
श्वभ् - ४j - ५j १६८६/११९ 'तिलण' स्नेहने । तेलयति । ग.१०.प.प. (सेट)
तिल् - स्ने थलो, प्रेम ४२वो, uj १६८७/१२० 'जलण्' अपवारणे । जालयति । ग.१०.प.प. (सेट)
जल् - 2004 liqal, मंतधान २j १६८८/१२१ 'क्षलण्' शौचे । क्षालयति । ग.१०.प.प. (सेट)
क्षल् - साई २j, पो १६८९/१२२ 'पुलण्' समुच्छ्राये । पोलयति । ग.१०.प.प. (सेट)
पुल् - 'धूम युं हो, उन्नति. ४२वी. १६९०/१२३ 'बिलण्' भेदे । बेलयति । ग.१०.प.प. (सेट)
बिल् - suj - quोरु ५७g, बिल बनावj १६९१/१२४ 'तलण्' प्रतिष्ठायाम् । तालयति । ग.१०.प.प. (सेट)
तल् - प्रसिद्धि पामवी, स्थिर थj 156
सिद्ध-हेमचन्द्रधातुपाठः ।

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200