________________
१७०४/१३७ “श्लिषण' श्लेषणे । श्लेषयति । ग.१०.प.प. (सेट)
श्लिष् - मे॥ थj, योटg, मासत थj १७०५/१३८ 'लूषण' हिंसायाम् । लूषयति । ग.१०.प.प. (सेट)
लूष् - डिंसा ४२वी, j १७०६/१३९ 'रुषण' रोषे । रोषयति । ग.१०.प.प. (सेट)
रुष् - गुस्सा ४२वो १७०७/१४० 'प्युषण' उत्सर्गे । प्योषयति । ग.१०.प.प. (सेट)
प्युष् - छोऽj, त्या ४२वो १७०८/१४१ 'पसुण' नाशने । पंसयति । ग.१०.प.प. (सेट)
पस् (पंस्) - नाश पावो, विलय थयो १७०९/१४२ 'जसुण' रक्षणे । जंसयति । ग.१०.प.प. (सेट)
जस् (जंस्) - २६॥ ४२वी, सायqj १७१०/१४३ 'पुंसण्' अभिमर्दने । पुंसयति । ग.१०.प.प. (सेट)
पुंस् - मालिश ४२j, यू२j | १७११/१४४ 'ब्रूस' हिंसायाम् । ब्रूसयति । ग.१०.प.प. (सेट) १७१२/१४५ 'पिस' हिंसायाम् । पेसयति । ग.१०.प.प. (सेट) १७१३/१४६ 'जस' हिंसायाम् । जासयति । ग.१०.प.प. (सेट) १७१४/१४७ 'बर्हण्' हिंसायाम् । बर्हयति । ग.१०.प.प. (सेट)
ब्रूस्, पिस्, जस्, बहू - &िA ४२वी. १७१५/१४८ 'ष्लिहण्' स्नेहने । स्लेहयति । ग.१०.प.प. (सेट)
स्लिह् - स्ने यो १७१६/१४९ ‘म्रक्षण' म्लेच्छने । म्रक्षयति । ग.१०.प.प. (सेट) म्रक्ष् - ७ अर्थम
सिद्ध-हेमचन्द्रधातुपाठः ।
158