________________
१६९२/१२५ 'तुलण्' उन्माने । तोलयति । ग.१०.प.प. (सेट)
तुल् - होमj, तोर १६९३/१२६ 'दुलण्' उत्क्षेपे । दोलयति । ग.१०.प.प. (सेट)
दुल् - भूतj १६९४/१२७ 'बुलण्' निमज्जने । बोलयति । ग.१०.प.प. (सेट)
बुल् – ५, पो १६९५/१२८ 'मूलण्' रोहणे । मूलयति । ग.१०.प.प. (सेट)
मूल् - Aj १६९६/१२९ 'कल' क्षेपे च । कालयति । ग.१०.प.प. (सेट) १६९७/१३० किल' क्षेपे च । केलयति । ग.१०.प.प. (सेट) १६९८/१३१ 'पिलण्' क्षेपे च । पेलयति । ग.१०.प.प. (सेट)
कल्, किल्, पिल् - ३७g, नि १६९९/१३२ ‘पलण्' रक्षणे । पालयति । ग.१०.प.प. (सेट)
पल् - पालन ४२, २aj १७००/१३३ 'इलण्' प्रेरणे । एलयति । ग.१०.प.प. (सेट)
इल् - प्रे२४॥ ४२वी, isg १७०१/१३४ 'चलण्' भृतौ । चालयति । ग.१०.प.प. (सेट)
चल् - म२j १७०२/१३५ ‘सान्त्वण' सामप्रयोगे । सान्त्वयति । ग.१०.प.प. (सेट)
सान्त्व् - सांत्वन ५j १७०३/१३६ 'धूशण' कान्तीकरणे । धूशयति । ग.१०.प.प. (सेट)
__ धूश् - ते४ ४२j, घस દસમો ગણઃ પરસ્મપદિ ધાતુઓ
157