Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 149
________________ १५४९/४२ 'कुन्थश्' संक्लेशे । कुथ्नाति । ग.९.प.प. (सेट) -२४ कुन्थ् (कुथ्) - परिता५ थवो - पेश ५४वो १५५०/४३ 'मृदश्' क्षोदे । मृद्नाति । ग.९.प.प. (सेट) -२५ मृद् - क्षो-यूरी ४२वो, भूडो ४२वो १५५१/४४ 'गुधश्' रोषे । गुध्नाति । ग.९.प.प. (सेट) -२६ गुध् - शेषे मराj, .3 23वी १५५२/४५ 'बन्धंश्' बन्धने । बध्नाति । ग.९.प.प. (मनिट) -२७ बन्ध् (बध्) - wiuj, anj १५५३/४६ 'क्षुभश्' संचलने । क्षुभ्नाति । ग.९.प.प. (सेट) -२८ क्षुभ् - होम पाभवो, मगमग १५५४/४७ ‘णभ्' हिंसायाम् । नभ्नाति । ग.९.प.प. (सेट) १५५५/४८ 'तुभश्' हिंसायाम् । तुभ्नाति । ग.९.प.प. (सेट) -२९-३० नभ, तुभ् - डिंस ७२वी, ४ij १५५६/४९ 'खवश्' हेठश्वत् । खव्नाति । ग.९.प.प. (सेट) खव् - Leart ४न्म यो १५५७/५० 'क्लिशौश्' विबाधने । क्लिश्नाति । ग.९.प.प. (व) -३२ क्लिश् - वेश ४२वी, 4.3 १५५८/५१ 'अशश्' भोजने । अश्नाति । ग.९.प.प. (सेट) -३३ अश् - पाj १५५९/५२ 'इषश्' आभीक्ष्ण्ये । इष्णाति । ग.९.प.प. (सेट) -३४ इष् - वारंवार अर्थमा १५६०/५३ 'विषश्' विप्रयोगे । विष्णाति । ग.९.प.प. (सेट) -३५ विष् - छूट। ५७j, विरो५ ४२वो નવમો ગણ પરસ્મપદિ ધાતુઓ 145

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200