Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 152
________________ १५८०/१३ 'पचुण' विस्तारे । प्रपञ्चयति । ग.१०.प.प. (सेट) पच् (पञ्च्) - विस्त२j, इसा १५८१/१४ 'म्लेच्छण' म्लेच्छने । म्लेच्छयति । ग.१०.प.प. (सेट) म्लेच्छ - ४८ ०६ गोला, ४ई पनि ७२ १५८२/१५ 'ऊर्जण्' बल-प्राणनयोः । ऊर्जयति । ग.१०.प.प. (सेट) ऊर्ज़ - (१) मणवान थj (२) qj १५८३/१६ 'तुजु' हिंसा-बल-दान-निकेतनेषु। तुञ्जयति। ग.१०.प.प.(सेट) १५८४/१७ 'पिजुण्' हिंसा-बल-दान-निकेतनेषु । पिञ्जयति । ग.१०.प.प. (सेट) तुज् (तुञ्), पिज् (पिब्) (१) सि . ४२वी, 'पून ४२ (૨) બળવાન હોવું (३) हान ४२j (४) निवास. ४२वो, २३ १५८५/१८ 'क्षजुण्' कृच्छ्रजीवने । क्षञ्जयति । ग.१०.प.प. (सेट) क्षज् (क्षङ्ग्) - हुथी. वन. ५४.२ ४२j १५८६/१९ 'पूजण्' पूजायाम् । पूजयति । ग.१०.प.प. (सेट) पूज् - ५0 ४२वी, मस्ति ४२वी. १५८७/२० 'गज' शब्दे । गाजयति । ग.१०.प.प. (सेट) १५८८/२१ 'मार्जण्' शब्दे । मार्जयति । ग.१०.प.प. (सेट) गर्ज, मा - घोघाट ४२वो, सवा४ ४२वो १५८९/२२ 'तिजण्' निशाने । तेजयति । ग.१०.प.प. (सेट) तिज् - dl६५ ४२j, निशान बनाqg १५९०/२३ 'वज' मार्गणसंस्कारगत्योः । वाजयति । ग.१०.प.प. (सेट) सिद्ध-हेमचन्द्रधातुपाठः । 148

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200