Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 155
________________ १६१८/५१ 'श्वठुण' संस्कार-गत्योः । श्वण्ठति । ग.१०.प.प. (सेट) शठ्, श्वठ्, श्वठ् (श्वण्ठ्) - (१) संस्॥२ ॥५॥ (२) ४j - पामj १६१९/५२ 'शुठण' आलस्ये । शोठयति । ग.१०.प.प. (सेट) शुल् - माणस. ४२वी, मेही जनj १६२०/५३ 'शुठुण्' शोषणे । शुण्ठयति । ग.१०.प.प. (सेट) शुल् (शुण्ठ्) - सूj, शोषवj १६२१/५४ 'गुठुण्' वेष्टने । गुण्ठयति । ग.१०.प.प. (सेट) गुल् (गुण्ठ्) - jij, वीenj १६२२/५५ 'लडण्' उपसेवायाम् । लाडयति । ग.१०.प.प. (सेट) लड् - नथी सेवj. १६२३/५६ 'स्फुडुण्' परिहासे । स्फुण्डयति । ग.१०.प.प. (सेट) स्फुड् (स्फुण्ड्) - 881-म१४२१ ४२वी. १६२४/५७ 'ओलडुण' उत्क्षेपे । ओलण्डयति । ग.१०.प.प. (सेट) लड् (लण्ड्) - नियु, हु[छ। ४२वी, ३४ १६२५/५८ 'पीडण्' गहने । पीडयति । ग.१०.प.प. (सेट) पीड् - पी3j, Muqj १६२६/५९ 'तडण्' आघाते । ताडयति । ग.१०.प.प. (सेट) तड् - तन-ईन ४२j, भारपीट ४२वी १६२७/६० 'खड' भेदे । खाडयति । ग.१०.प.प. (सेट) १६२८/६१ 'खडुण्' भेदे । खण्डयति । ग.१०.प.प. (सेट) खड्, खड् (खण्ड्) - १४॥ ४२६i १६२९/६२ 'कडुण्' खण्डने च । कण्डयति । ग.१०.प.प. (सेट) कड् (कण्ड्) - तोऽj, दु:31-वटqi. દસમો ગણઃ પરસ્મપદિ ધાતુઓ 151

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200