Book Title: Siddha Hemchandra Dhatupath
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 156
________________ १६३०/६३ 'कुडुण्' रक्षणे । कुण्डयति । ग. १०. प. प. ( सेट् ) कुड् (कुण्ड्) રક્ષા કરવી, રક્ષવું १६३१ / ६४ 'गुडुण्' वेषने च । गुण्डयति । ग. १०. प. प. ( सेट् ) गुड् (गुण्ड्) - वटवुं વીંટવું १६३२ / ६५ 'चुडुण्' छेदने । चुण्डयति । ग.१०. प. प. ( सेट् ) चुड् (चुण्ड्) - अयं, छेह કાપવું, છેદવું १६३३/६६ 'मडुण्' भूषायाम् । मण्डयति । ग. १०. प. प. ( सेट् ) मड् (मण्ड्) શોભવું, અલંકારવું १६३४/६७ ‘भडुण्' कल्याणे । भण्डयति । ग.१०. प.प. (सेट) भड् (भण्ड्) કલ્યાણ કરવું १६३५/६८ 'पिडुण्' सङ्घाते । पिण्डयति । ग.१०.प.प. (सेट् ) पिड् (पिण्ड्) - पिंड जनाववो, लेगा ध થવું — १६३६/६९ 'ईडण्' स्तुतौ । ईडयति । ग. १०. प. प. (सेट् ) ईड् स्तुति अरवी, स्तवथुं I १६३७/७० 'चडुण्' कोपे । चण्डयति । ग.१०. प. प. (सेट् ) चड् (चण्ड्) ધમધમવું, ક્રોધ કરવો १६३८/७१ 'जुड' प्रेरणे । जोडयति । ग.१०. प. प. (सेट् ) १६३९/७२ 'चूर्ण' प्रेरणे । चूर्णयति । ग.१०.प.प. ( सेट् ) १६४०/७३ ‘वर्णण्' प्रेरणे । वर्णयति । ग.१०.प.प. (सेट्) जुड्, चूर्ण, वर्ण- प्रेरणा अरवी, हांडवु १६४१/७४ 'चूण' सङ्कोचने । चूणयति । ग. १०. प. प. ( सेटू ) १६४२/७५ 'तूणण्' सङ्कोचने । तूणयति । ग. १०. प. प. (सेटू) चूण्, तूण् - संश्रेयवुं 152 - सिद्ध-हेमचन्द्रधातुपाठः ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200